Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
श्लोकानामकाराद्यनुक्रमः
511
317 217
22 344 197
373 243 47
30
मारुतो दक्षिणे वापि मार्गमेकं समाश्रित्य मार्गवान् महिषाकार: मार्गशीर्षे तु गर्भा मालदा मालं वैदेहा मालो वा वेणुगुल्मो वा मासे मासे समुत्थान मासोदितोऽनुराधायां मित्राणि स्वजनाः पुत्रा मिष्टमन्यमथ विश्व मण्डितं जटिलं रूक्षं मुक्तामणिजलेशानां मुद्गर-सबल-छुरिका मुहूर्ते शकुने वापि मुहुर्मुहुर्यदा राजा मूत्रं पुरीषं बहुषो मूलं मन्देव सेवन्ते मूलं वा कुरुते स्वप्ने मूलमुत्तरतो याति मूलादिदक्षिणो मार्गः मूलेन क्लिश्यते वक्त्रं मूलेन खारी विज्ञेया मूषको नकुलस्थाने मूषके तु यदा ह्रस्वो मृगवीथि पुन: प्राप्तः मृगवीथिमनुप्राप्तः मृण्मयं नागमारूढः मृगे तु मूषकात्भयं मेखलान् वाप्यवन्याश्च मेघशंखस्वराभास्तु मेघशब्देन महता मेघा यत्राभिवर्षन्ति मेघा यदाऽभिवर्षन्ति मेघा सविधु तश्चैव
187 मेचकः कपिलः श्याम: 170 मेचकश्चेनमृतं सर्व 351 मेषाजमहिषाकाराः 167 मंत्रादीनि च सप्तव 411 मैथुनेन विपर्यासं 440 387 यः केतुचारमखिलं 335 यजनोच्छेदनं यस्य 295 यतः खण्डस्तु दृश्येत् 492 यतः सेनाभिपतत् तस्य 481 यतोत्साहं तु हत्वा 409 यतोऽभ्रस्तनितं विन्द्यात् 470 यतो राहुसेच्चन्द्रं
77 यतो राहुप्रमथने 189 यतो विषयघातश्च 249 यत्किचित् परिहीनं 414 यत्र देशे समुत्पाता 438 यत्रोत्पात: न दृश्यन्ते 318 यत्रोदितश्च विचेरन् 288 यत्र वा तत्र वा स्थित्वा 456 यथान्तरिक्षात् पतितं 129 यथा गृहं तथा ऋक्षं 185 यथाज्ञानप्ररूपेण 318 यथान्धः पथिको भ्रष्ट: 296 यथाऽभिवृष्याः स्निग्धा. 297 यथा मार्ग यथा वृद्धि 442 यथा वक्रो रथो गन्ता 491 यथावदनुपूर्वेण 343 यथा वृद्धो नरो कश्चित् 176 यथास्थितं शुभं मेघं 96 यथा हि बलवान् राजा 96 यथोचितानि सर्वाणि 96 यदा गन्धर्वनगरं 98 यदा गृहमवच्छाद्य
356 354 356 358 354 204 252 251 274 532 182
27 204 180 31
31
180
22 228
95 372
205 143, 144
50

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620