Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 608
________________ 510 भृत्य करान् यवनांश्च भृत्यामात्या स्त्रियः भेरीशंखमृदांगाश्च भेषाजमहिषाकाराः भोक्तुं नवाम्बरं शस्तभोजनेषु भयं विन्द्यात् भोजान् कलिंगानुंगांश्च भौतिकानां शरीगणां भौमान्तिरिक्षादिभेदा भौमेनापि हतं मार्ग भौमो वक्रेण युद्धे भ्रू मध्ये नासिका जिह्वा 112 283 483 485 469 488 354 340 167 168 438 286 483 77 410 भद्रबाहुसंहिता 287 मध्याह्न वार्धरात्रे 181 मध्येन प्रज्वलन् गच्छन् 194 मन्त्रज्ञ: पापदूरस्थो 22 मन्त्रित्वा स्वमुखं रोगी 493 मन्त्री न पश्यति छायाम् 233 मन्त्रेणानेन हस्तस्य 266 मन्दक्षीरा यदा वृक्षाः 16 मन्ददीप्तश्च दृश्येत 369 मन्दवृष्टि मनावृष्टि 242 मन्दोदा प्रथमे मासे 344 मरुस्थली तथा भ्रष्टं 463 मर्दनारोहणे हन्ति मलमुत्रादिबाघोत्थ 185 मलिनानि विवर्णानि 414 मल्लजा मालवे देशे 343 महतोऽपि समुद्भूतान् 280 महाकेतुश्च श्वेतश्च 281 महाजनाश्च पीड्यन्ते 276 महात्मानश्च ये सन्तो 127 महाधान्यस्य महतां 203 महाधान्यानि पुष्पाणि 280 महान्तश्चतुरस्राश्च 472 महापिपीलिकाराशि: 224 महापिपीलिकावृन्दं 482 महामात्याश्च पीड्यन्ते 227 महावृक्षो यदा शाखां 437 महिषोष्ट्रखरारूढो 409 मागधान् कटकालांश्च 283 मागधेषु पुरं ख्यातं 108 माघजात् श्रवणे विन्द्यात् 247 माघमल्पोदकं विन्द्यात् 307 मानुष. पशुपक्षीणां 67 मानोन्मानप्रभायुक्तो 355 मारुतः तत्प्रभवा गर्भा 115 371 390 309 409 412 मक्षिका वा पतंगो वा मघां विशाखां च ज्येष्ठा मघादीनि च सप्तव मघानां दक्षिणं पावं मघानामुत्तरं पावं मघायां च विशाखायां मघासु खारी विज्ञेया मत्ता यत्र विपद्यन्ते मत्स्यभागीरथीनां मदमदनविकृतिहीन: मद्यानि रुधिराऽस्थीनि मधुछ विशेत् स्वप्ने मधुराः क्षीरवृक्षाश्च मधुरे निवेशस्वप्ने मधुसपिस्तिलानां च मध्यदेशे तु दुर्भिक्षं मध्यमं क्वचिदुत्कृष्टं मध्यमंसे गजाध्यक्षमध्यमे तु यदा मार्गे मध्यमे मध्यमं वर्ष मध्याह्न तु यदा चन्द्र 227 232 231 125 244 475 481 1 167 321 366 177 166

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620