Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 607
________________ श्लोकानामकाराद्यनुक्रमः 509 404 296, 297 369 324 309 प्रशस्तु यदा वातः प्रसन्नाः साधुकान्तश्च प्रसारयित्वा ग्रीवां प्रस्वपेदशुभे स्वप्ने प्रहेषन्ते प्रयातेषु प्राकारपरिखाणां च प्राकाराट्टालिका प्रायेण हिंसते देशान् प्रासादं कुंजरवरान् प्रेतयुक्तं समारूढो फलं वा यदि वा पुष्पं फले फलं यदा किंचित् फल्गुन्यथ भरण्यां च फाल्गुनीषु च पूर्वासु बंगानंगान् कलिंगांश्च बन्धनं बाहुपाशेन बन्धनेऽथ वरस्थाने बर्बराश्च किराताश्च बलक्षोभो भवेच्छ्यामे बलाबलं च सर्वेषां बलीवदयुतं यानं बहुच्छिद्रान्वितं बिम्बं बहिरंगाश्च जायन्ते बहुजा दीना शीलाश्च बहु वोदयको वाऽथ बहूदकानि जानीयात् बहूदका सस्यवती बालाऽभ्रवृक्षमरणं बाहुसितासमायुक्तं बालीकान् वीनविषयान् बुधो यदोत्तरे मार्गे बुधो विवर्णो मध्येन 114 बुधस्तु बलवित्तानां 358 बृषवीथिमनु प्राप्त : 250 बृहस्पति यदा हन्यात् 484 बृहस्पतेर्यदा चन्द्रो 198 ब्राह्मी सौम्या प्रतीची च 111 49 भक्षितं संचित्तं यच्च 388 भग्नं दग्धं च शकटं 432 भज्यते नश्यते तत्तु 435 भद्रकाली विकुर्वन्ति भद्रपदासु भयं सलिल 192 भयान्तिकं नागराणां 240 भरण्यादीनि चत्वारि 277 भवद्भिर्यदहं पृष्ठो 127 भवने यदि श्रूयन्ते भवान्तरेषु चाभ्यस्ता 369 भवेतामुभये सस्ये 478 भस्मपांशुरजस्कीर्णा 476 भस्माभो निःप्रभो रूक्ष: 401 भार्गवः गुरवः प्राप्तो 290 भार्गवस्योत्तरां वीथीं 4 भास्करं तु यदा रूक्ष: 441 भित्वा यदोत्तरां वीथीं 466 भिद्यते यस्तु शस्त्रेण 183 भिनत्ति सोमं मध्येन 127 भीमान्तरिक्षादिभेदा 392 भुजंगमे विलुप्यते 320 भूतं द्रव्यं भवद् वृष्टि 109 भूतेषु यः समुत्पात: 76 भूपकुंजरगोवाह471 भूमि ससागरजलां 370 भूमिर्यत्र नभो याति 332 भूम्यां ग्रसित्वा ग्रासं 335 भृतं मन्त्रिततैलेन 247 189 233 235 492 286 264 16 230 431 124 108 387 393 333 46 334 475 238 461 492 264 236 477 432 241 249 486

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620