Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 605
________________ श्लोकानामकाराद्यनुक्रमः 507 17 31 2 247 22 462 233 334 पञ्चप्रकारा विज्ञेया: पञ्चमे विचरन् शुक्रो पञ्चम्यां ब्राह्मणान् सिद्धान् पञ्चयोजनिका सन्ध्या पञ्चवक्राणि भौमस्य पञ्चविंशतिरात्रेण पञ्चसंवत्सरं घोरं पञ्चाशिति विजानीयात् पतंगा: सविषाः कीटाः पतन्ति दशना यस्य पताकामसियष्टि पतेन्निम्ने यथाप्यम्भो पयोधि तरति स्वप्ने परचक्र नपभयं परछायाविशेषोऽयं परस्य विषयं लब्ध्वा परिघाऽर्गला कपाट परिवर्तेद् यदा वातः परिवेषोदयोऽष्टम्यां परिवेषो विरुद्धेषु पशवः पक्षिणो वैद्याः पशुव्यालपिशाचानां पांशुवातं रजो धूपं पांशुवृष्टिस्तथोल्का पाञ्चालाः कुरवश्चैव पाणिपादौ हरिक्षिप्त पाण्डुराणि च वेश्मानि पाण्डुर्वा द्वावलीढो वा पाण्डयकेरलचोलाश्च पाण्ड्या: केरलाश्चोलाः पादं पादेन मुक्तानि पादहीने नरे दृष्टे पादैः पादान् विकर्षन्ति पापघाते तु वातानां 44 पापमुत्पातिकं दृष्ट्वा 275 पापाः घोरफलं दद्य: 389 पापासूल्कासु यद्यस्तु 89 पार्थिवानां हितार्थाय 341 पार्वे तदा भयं ब्र यात् 236 पाशवज्रासिसदृशाः 349 पिण्डस्थं च पदस्थं च 127 पितामहर्षयः सर्वे 342 पितृदेवं तथाऽश्लेषां 479 पित्तश्लेष्मान्तिकः सूर्यो 438 पिशाचा यत्र दृश्यन्ते 183 पीडितोऽपचयं कुर्यात् 477 पीड्यन्ते केतुघातेन 228 पीड्यन्ते पूर्ववत् सर्वे 471 पीड्यन्ते भयेनाथ 204 पीड्यन्ते सोमघातेन 242 पीतं गन्धर्वनगरं 190 पीतं पुष्पं फलं यस्मै 353 पीतः पीतं यदा हन्यात् 48 पीतपुष्पनिभो यस्तु 393 पीतवर्णप्रसूनैर्वा 350 पीतोत्तरा यदा कोटि292 पीतो यदोत्तरां वीथीं 244 पीतो लोहितरश्मिश्च पुच्छेन पृष्ठतो देशं 464 पुण्यं पापं भवेद्दवं 442 पुण्यशीलो जयो राजा 355 पुनर्वसुं यदा रोहेत् 278 पुनर्वसुमाषाढां 394 पुरवीथ्यां व्रजन् शब्द199 पुरस्तात् सह शुक्रेण 473 पुरीषं छर्दनं यस्तु 202 पुरीषं छदितं मूत्रं 110 पुरीषं लोहितं स्वप्ने 404 240 188 394 266 267 400 142 441 401 94 480 354 334 481 22 483 268 279 276 487 336 439 477 480 207

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620