Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
506
भद्रबाहुसंहिता
434 128 225 463 168 231 342 43 464 243 194 412 486 273 357 197
नमस्कृत्य जिनं वीरं नमस्कृत्य महावीरं न मित्रचित्तो भूतेषु न मित्रभावे सुहृदो नरत्वे दुर्लभे प्राप्ते नरा यस्य विपद्यन्ते नवतिराढकानि स्युनवमी मन्त्रिणश्चौरान् नवम्यां तु यदा चन्द्रः नव वस्त्रं प्रसंगेन न वेदा नापि चांगानि नष्टो भग्नः शोकस्थः नागरस्यापि यः शीघ्रनागराणां तदा भेदो नागरे तु हते विन्द्यात् नागवीथिमनुप्राप्तः नागवीथीति विज्ञेया नागाग्रे वेश्मन: सालो नानारूपप्रहरणः नानारूपो यदा नानावस्त्र: समाच्छन्ना नानावृक्षसमाकीर्णो नारी पुंस्त्वं नरः स्त्रीत्वं नाशाग्रे स्तनमध्ये निचयाश्च विनश्यन्ति निजछाया तथा प्रोक्ता निजांत्रर्वेष्टयेद् ग्राम निजास्यं चेन्न पश्येच्च नित्योद्विग्नो नृपहिते निपतति द्रुमच्छिन्नो निपतन्यग्रतो यद्वै निमितं स्वप्नजं चोक्त्वा निमित्तादनुपूर्वाच्च निमित्ते लक्ष्येदेतां
1 निम् कूपजलं छिद्रान् 430 निम्नेषु वापयेद् बीज 246 निरिन्धनो यदा चाग्नि455 निर्गच्छंस्तुट्यते वायु461 निर्ग्रन्था यत्र गर्भाश्च 202 निर्घात कम्पने भूमौ 124 निर्दया निरनुक्रोशा388 निनिमित्तोमुखे हास 352 निर्विश्रामो मुखात् श्वासो 246 निवर्तते यदि छाया 181 निविष्टो यदि सेनाग्नि: 488 नित्ति चापि कुर्वन्ति 399 निशायाः प्रथमे यामे 392 निश्चयाश्तदा विपद्यन्ते
400 निश्चल: सुप्रभः कान्तो 297, 298
निष्कुट्यन्ति पादैर्वा 270
निष्पत्तिः सर्वधान्यानां 437
निष्पद्यते च शस्यानि
नीचावलम्बी सोमस्तु 49
नी,निविष्टभूपस्य 226
नीलवस्त्रस्तथाश्रेणीन्
नीलां पीतां तथा कृष्णां 443
नीला ताम्रा च गौरा 472
नीलाद्यास्तु यदा वर्णा 274
नृपा भृत्यविरुद्ध्यन्ते 470
नपाश्च विषमच्छाया
नैमित्तः साधुसम्मन्नो 486 178
पक्वमांसस्य घासाय 246
पक्षिणः पशवो माः 201 पक्षिणश्च यदा मत्ताः 484 पक्षिणश्चापि क्रव्यादा
32 पक्षिणां द्विपदानां च 177 पक्ष्मश्वयुजे चापि
76
273 272 356 204 226 469
67 403 389 320 177
479
प
437 224 223 97 74
126

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620