Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
504
भद्रबाहुसंहिता
दंष्ट्री शृगी वराहो वा दक्षिणं चन्द्रशृगं च दक्षिणं मार्गमाश्रित्य दक्षिणः क्षेमकृज्ज्ञेयो दक्षिणस्तु मृगान् हन्ति दक्षिणः स्थविरान् हन्ति दक्षिणस्यां दिशि यदा दक्षिणातारतो दृष्टः दक्षिणा भेदने गर्भ दक्षिणा मेचकाभा तु दक्षिणे चन्द्रशृगे च दक्षिणे तु यदा मार्गे दक्षिणे धनिनो हन्ति दक्षिणेन तु पार्वेण दक्षिणेन तु वक्रेण दक्षिणेन यदा गच्छेत् दक्षिणेन यदा शुक्रो दक्षिणेनानुराधायां दक्षिणे नीचकर्माणि । दक्षिणे राजपीडा स्यात् दक्षिणे श्रवणं गच्छेत् दक्षिणे स्थविरान् हन्ति दधि क्षौद्रं घृतं तोयं दध्नेष्टसज्जनप्रेम दर्शनं ग्रहणं भग्नं दशपञ्चवर्षस्तथा दशाहं द्वादशाहं वा दिग्भागं हरितं पश्येत् दिनानि तावन्मात्राणि दिवसान् षोडशीरेव दिवसाधं यदा वाति दिवाकरं बहुविधः दिवा समुत्थितो गर्भो
दिवा हस्ते तु रेवत्यां
191 479 दिवि मध्ये यदा दृश्येत् 264 415 दीक्षितानर्हदेवांश्च
372 392 दीपशिखां बहुरूपां
466 283 दीप्यन्ते यत्र शस्त्राणि 225 282 दुग्धतलघृतानां च
442 286 दुर्गन्धं पाण्डुरं भीमं
481 105 दुर्गे भवति संवासो
306 245 दुभिक्षं चाप्यवृष्टि च
110 357 दुर्वर्णाश्च दुर्गन्धा
204 353 दुर्वासा कृष्णभस्मश्च
436 238 दूतोपजीवनो वैद्यान्
286 307 दूरं प्रवासिका यान्ति
129 285 दृश्यते श्वेतसर्पण
478 336 देवतं तु यदा बाह्य
188 318 देवताऽतिथिभृत्येभ्यो
195 279 देवतान् दीक्षितान् वृद्धान् 194 272 देवतान् पूजयेत् वृद्धान 205 413 देव-साधु-द्विजातीनां
443 285 देवान् प्रव्रजितान्
252 247 देवान् साधु-द्विजान् प्रेतान् 433 285 देवेष्टा पितरो गात्रो
479 284 देवो वा यत्र नो वर्षेत् 194 225 देशस्नेहाम्भसा लोपो
342 479 देशा महान्तो योधाश्च
309 437 दैवज्ञा भिक्षवः प्राज्ञा
243 474 द्योतयन्ती दिशा सर्वा
88 113 द्वात्रिंशदाढकानि स्यु- 128, 130 485 द्वादशांगस्य वेत्तारं 490 द्वादशाहं च विशाह
292 490 द्वादर्शकोनविंशद्वा
291 106 द्वारं शस्त्रग्रहं वेश्म
241 47 द्वाविंशति यदा गत्वा
293 163 द्वाशीति चतुरासीति
291
2

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620