Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
251
श्लोकानामकाराद्यनुक्रमः
499 एकोनविंशतिविन्द्यात् 124 एषां यदा दक्षिणतो
273 एकोनविंशदक्षाणि
291 एषामन्यतरं हित्वा एकोनानि तु पंचाशत् 341 एषैवास्तगते उल्का
28 एतत्संख्यान् महारोगान् 461 एतद् व्यासेन कथितं ___130 ऐरावण पयं प्राप्तः । 296, 298 एतानि त्रीणि वक्राणि 293 ऐरावण पथं विन्द्यात् । 270,234, एतानि पंच वक्राणि 294
235, 289 एतान्येव तु लिंगानि 350,357,383 ऐरावणे चतुष्प्रस्थो
391 एतावदुक्तमुल्कानां
33
क एताषां नामभिवर्ष 63 कंकल्लवोलूक कपोत
493 एते च केतवः सर्वे 367 कंगुदारतिलामुद्गा
413 एते प्रयाणा दृश्यन्ते 371 कटकण्टकिनो रूक्षाः
227 एते प्रवासाः शुक्रस्य 298 कनकं मणयो रत्नं
394 एतेषां तु यदा शुक्रो 271 कनकाभा शिखा यस्य
366 एतेषामेव मध्येन 271, 272, 273, कनकाभो यदाऽष्टभ्यां
353 276 कन्याापि या कन्या
443 एतेषामेव यदा शुक्रो 272 कपिलं सस्य घाताय
143 एते संवत्सराश्चोक्ताः 322 कपिले रक्त पीते वा
196 एते स्वप्ना यथोद्दिष्टाः 444 कबन्धमुदये भानो
482 एवं च जायते सर्व 395 कबन्धा परिघा मेघा
351 एवं दक्षिणतो विन्द्यात् 365 कबन्धेनावृतः सूर्यः
481 एवं देशे च जातौ च 237 कबन्धो वामपीतो वा
481 एवं नक्षत्र शेषेषु 251 करंकशोणितं मांसं
240 एवं लक्षणसंयुक्ता 25,97 करचरणजानुमस्तक
474 एवं विज्ञाय वातानां 111 ___ करभंगे चतुर्मासः
474 एवं शिष्टेषु वर्णेषु
402 करेण धर्मसिद्धयः एवं शेषान् ग्रहान् 369 कर्मजा द्विविधा
431 एवं शेषेषु वर्णेषु 239 कषायमधुरास्तिक्ता
277 एवं सम्पत्काराद्यषु
86 काका गृध्राः शृगालाश्च 196 एवं हयवृषाश्चापि
183 काञ्ची किरातान् द्रमिलान् 388 एवमस्तमने काले 85 कामजस्य यदा भार्या
231 एवमेतत्फलं कुर्यात्
287 काम्बोजान् रामगान्धारान् 370 एवमेवं विजानीयात् 299 कार्तिकं चाऽथ पोषं
165 एवमेव यदा शुक्रो
274 कार्पासास्तिलमाषाश्च 412
492

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620