Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
अहश्च पूर्वसन्ध्या च अहिच्छत्रं च कच्छं च
अहिर्वा वृश्चिक: कीटो
अंशुमाली यदा तु
आ
आकाशे विमले छाया
आग्नेयी अग्निमाख्याति
आज्यविकं गुडं तैलं आढकानि तु द्वात्रिंशद्
आढकानि धनिष्ठायां
आढकान्येक नवति
आढकान्येकपंचाशत्
आढकान्येकत्रिंशच्च
आदानाच्चैव पाताच्च
आदित्यं परिवेषस्तु
आदित्यं वाथ चन्द्रं वा
आदित्ये विचरेद् रोगं
आनर्त्तान् मलकीरांश्च
आनर्त्ता शौरसेनाश्च आपो होतुः पतेद् आप्यं ब्राह्म च वैश्वं च आरण्या ग्राममायान्ति
आरुहेद् वा लिखेद्वापि
आरोग्यं जीवितं लाभं
आर्द्रा हत्वा निवर्तेत
आर्द्राश्लेषासु ज्येष्ठासु आर्यस्तमादितं पुष्यो
आषाढा श्रवण चैव
आषाढी पूर्णिमायां तु
107, 108, 109
आषाढे, तोयसंकीर्णं आषाढे शुक्लपूर्वासु आसनं शयनं यानं आसनं शाल्मलीं वापि
श्लोकानामकाराद्यनुक्रमः
403 आस्तां तू जीवितं मरणं आस्तिकाय विनीताय
266
439 आहारस्थितयः सर्वे
48
इ
473
86
410
126 इत्यंगुलि प्रश्ननिमित्तं
123
इतरेतरयोगास्तु इतरेतरयोगेन
इति प्रोक्तं पदार्थस्तम्
इति मन्त्रितसर्वांगो
125
125
125 इत्येनं निमित्तकं सर्वं
105
इन्द्रस्य प्रतिमायां तु इन्द्राणि देवसंयुक्ता
46
181
279
इत्यवोचमरिष्टानि
इत्यादिदर्शनं श्रेष्ठं
इत्येतावत्समासेन
432
274
387
इन्द्रायुधसवर्णं च इन्द्रायुधसवर्णस्तु
308
185 इमं यात्राविधं कृत्स्नां
320
इमानि यानि बीजानि
223
ई
411
322
122
438
439
इन्द्राण्या समुत्पातः
इन्द्रायुधं निशिश्वेतं
तयश्च महाधान्ये
ईति व्याधिभयं चौरान
ईशाने वर्षणं ज्ञेयं
165
405 उच्छ्रितं चापि वैशाखात्
277
उत्तरं भजते मार्गं
105, 106
उ
उत्तरतो दिशः श्वेतः
उत्तरां तु यदा सेवेत्
उत्तराणि च पूर्वाणि
उत्तराभ्यामाषाढाभ्याम्
उत्तरायां तु फाल्गुन्यां
उत्तरे उदयोऽर्कस्य
497
474
137
111
229
178
468
468
489
465
487
17
488
234
413
235
232
143
112
206
321
321
274
115
165
415
352
286
335
122
127
382

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620