Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
496
भद्रबाहुसंहिता
203 146
487
227 146 486 49
199
अन्तःपुरेषु द्वारेषु अन्तवश्चादवन्तश्च अन्धकारसमुत्पन्ना अन्यस्मिन् केतुभवने अपग्रहं विजानीयात् अपरस्तु तथा न्यूनः अपरां चन्द्रसूयौं तु अपरेण च कबन्धस्तु अपरेण तु या विद्य त् अपरोत्तरा तु या विद्यन् अपसव्यं नक्षत्रस्य अपि लक्षणवान् मुख्यः अपोन्तरिक्षात् पतितं अप्रशस्तो यदा वायुअप्सराणां च सत्त्वानां अप्सराणां तु सदृशाः अभक्ष्यभक्षणं चैव अभिजिच्चानुराधा च अभिजिच्छवणं चापि अभिजित्स्थः कुरून् अभिजिद द्वे तथाषाढे अभिद्रवन्ति घोषेण अभिद्रवन्ति यां सेनां अभिमन्त्रितशतवारं अभिमन्त्र्य तस्य कायं अभिमन्त्र्यस्तत्र तनुः अभीक्ष्णं चापि सुप्तस्य अभ्युत्थितायां च सेनायां अभ्युन्नतो यदा श्वेतो अभ्रवृक्षं समुच्छाद्य अभ्रशक्तिर्यतो गच्छेत् अभ्राणां यानि रूपाणि अभ्राणां लक्षणं कृत्स्नं अभ्रेषु च विवर्णेषु
242 अमनोजैः फलैः पुष्पैः 268 अम्बरेषूदकं विन्द्यात् 167 अम्बिकाशब्दनिमित्तं 365 अम्ला सलवणा: स्निग्धाः 128 अरण्यानि तु सर्वाणि 109 अचित्वा चन्दनः पुष्पः 403 अर्द्धचन्द्र निकाशस्तु 382 अर्द्धवृत्ता प्रधावन्ति 64 अर्धमासं यदा चन्द्र 64 अर्हत्सु वरुणे रुद्रे 308 अहंदादिस्तवो राजा 179 अलंकारोपघाताय 340 अलंकृतानां दव्याणां 114 अलवतकं वाथ रोगो वा 74 अल्पचन्द्रं च द्वीपाश्च 166 अल्पेनापि तु ज्ञानेन 436 अवष्टिश्च भयं घोरं 322 अशनिश्चक्रसंस्थाना 273 अश्मकान् भरतानुडान् 284 अश्रुपूर्णमुखादीनां 270 अश्वपण्योपजीविनो ___77 अष्टभ्यां तु यदा चन्द्रो 289 अष्टभ्यां तु यदा सोमं 489 अष्टादशषु मासेषु 470 अष्टोत्तरशतैः पुष्पैः 467 अपसव्यं विशीणं तु 246 असारवृक्षभूयिष्ठे 198 असिशक्तितोमराणां 46 अस्तंगते यदा सूर्ये 76 अस्तं यातमथादित्यं
73 अस्तमायाति दीप्ता 86, 98 अस्तिकाय विनीताय
73 अस्थिमांसः पशूनां च 194 अहं कृत नृपं क्रूर
395 236 487 279 438 434 356 179 277 17
387
197 287 352 353 223 488 144 203
76 383 28
142
175
241 175

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620