Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
श्लोकानामकाराद्यनुक्रम:
461
64
66
469
अ अंग-प्रत्यंगयुक्तस्य अंगानां च कुरूणां च अंगान् सौराष्ट्रान् अंगारकान् नखान् अंगारकोऽग्निसंकाशो अकालजलं फलंपुष्पं अकाले उदितः शुक्रः अगम्यागमनं चैव अगम्यागमनं पश्येत् अग्निमग्निप्रभा अग्रतस्तु सपाषाणं अग्रतो या पतेदुल्का अचिरेणैव कालेन अजवीथीमनुप्राप्त: अजवीथीमागते चन्द्रे अजवीथी विशाखा च अत ऊवं प्रवक्ष्यामि अतः परं प्रवक्ष्यामि अतीतं वर्तमानं च अतोऽस्य येऽन्यथाभावा अत्यम्बु च विशाखायां अथ गोमूत्रगतिमान् अथ चन्द्राद् विनिष्क्रम्य अथ या भयां सेनां
अथ वक्ष्यामि केषांचिन् 442 अथवा मृगांकहीनं
468 310 अथ रश्मिगतोऽस्निग्धा 370 अथ सूर्याद विनिष्क्रम्य 164 अथातः संप्रवक्ष्यामि 44, 63, 84, 366 94, 104, 121, 141, 162, 434 175, 222,263,399 264 अद्वारे द्वारकरणं
243 435 अधरनखदशनरसना
464 478 अधोमुखीं निजच्छायां 23 अनन्तरां दिशं दीप्ता
24 187 अनार्याः कच्छ-यौधेया: 269
30 अनावृष्टिभयं घोरं 192 अनावृष्टिभयं रोगं
88 296, 297 अनावृष्टिह्ता देशा
318 391 अनुगच्छन्ति याश्चोल्का 24 270 अनुराधा वक्त्रदात्री
456 292 अनुराधास्थितो शुको
283 94 अनुलोमो यदाऽनीके
113 181 अनुलोमो यदा स्निग्धः 113 299 अनुलोमो विजयं ब्रूते
290 321 अनुजुः परुषः श्यामो
340 265 अनेकवर्णनक्षत्र66 अनेकवर्णसंस्थानं
145 29 अन्तःपुरविनाशाय
200
97
21

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620