________________
त्रयोविंशतितमोऽध्यायः
मासे - मासे समुत्थानं चन्द्र यो' पश्येत् बुद्धिमान् । वर्ण-संस्थानं रात्रौ तु ततो ब्रूयात् शुभाशुभम् ॥1॥
जो बुद्धिमान् व्यक्ति रात्रि में प्रत्येक महीने में चन्द्रमा के वर्ण, संस्थान, प्रमाण आदि का दर्शन करता है, उसके लिए शुभाशुभ का निरूपण करता हूँ ॥ 1 ॥
स्निग्धः श्वेतो विशालश्च पवित्रश्चन्द्रः शस्यते । किञ्चिदुत्तरशृङ्गश्च दस्यून् हन्यात् प्रदक्षिणम् ॥2॥
स्निग्ध, श्वेतवर्ण, विशालाकार और पवित्र चन्द्रमा प्रशंसित - अच्छा माना जाता है । यदि चन्द्रमा का रंग - किनारा कुछ उत्तर की ओर उठा हुआ हो तो दस्युओं का घात करता है ||2||
अश्मकान् भरतानुड्रान् काशि-कलिंगमालवान् । दक्षिणद्वीपवासांश्च हन्यादुत्तरशृङ्गवान् ॥३॥
उत्तर शृंगवाला चन्द्रमा अश्मक, भरत, उडू, काशी, कलिंग, मालव और दक्षिणद्वीपवासियों का घात करता है ॥3॥
क्षत्रियान् यवनान् बाह्वोन् हिमवच्छृङ्गमास्थितान् । युगन्धर-कुरून् हन्याद् ब्राह्मणान् दक्षिणोन्नतः ॥4॥ दक्षिणोन्नतशृंग चन्द्र क्षत्रिय, यवन, बाह्लीक, हिमाचल के निवासी, और कुरु निवासियों तथा ब्राह्मणों का घात करता है ॥14॥
भस्माभो निःप्रभो रूक्षः श्वेतशृङ्गोऽतिसंस्थितः । चन्द्रमा न प्रशस्येत सर्ववर्णभयंकरः ॥5॥
युगन्धर
भस्म के समान आभा वाला, निष्प्रभ, रूक्ष, श्वेत और अतिउन्नत शृंगवाला चन्द्रमा प्रशंस्य नहीं है; क्योंकि यह सभी वर्ण वालों को भय उत्पन्न करता है ||5| शबरान् दण्डकानुड्रान् मद्रांश्च द्रविडांस्तथा ।
शूद्रान् महासनान् वृत्यान् समस्तान् सिन्धुसागरान् ॥6॥ आनर्त्तान्मलकोरांश्च कोंकणान् प्रलयम्बिनः । 'रोमवृत्तान् पुलिन्द्रांश्च मारुश्वभ्रं च कच्छ्जान् ॥7॥
1. पश्यति मु० 1 2. रामा मु० ।