________________
पंचविशतितमोऽध्यायः
मन्दे होते हैं । अर्थात् उक्त पदार्थों की स्थिति बुध पर आश्रित है ॥3॥
षष्टिकानां विरागाणां द्रव्याणां पाण्डुरस्य च । सन- कोद्रव - कंगूनां नीलाभानां शनैश्चरः ॥4॥
साठिका चावल, श्वेतरंग से भिन्न अन्य रंग के पदार्थ, सन, कोद्रव, कंगून और समस्त नील पदार्थ शनैश्चर के प्रतिपुद्गल हैं ||4||
यवगोधूम - व्रीहीणां शुक्लधान्य - मसूरयोः । शूलीनां चैव द्रव्याणां शुक्रस्य प्रतिपुद्गलाः ॥5॥
जौ, गेहूं, चावल, श्वेत रंग के अनाज, मसूर, गूलर आदि पदार्थ शुक्र के प्रति पुद्गल हैं ॥5॥
409
मधुसर्पिः-तिलानाञ्च क्षीराणां च तथैव च । कुसुम्भस्यातसीनां च गर्भाणां च बुधः स्मृतः ॥6॥
मधु, घी, तिल, दूध, पुष्प, केसर, तीसी, गर्भ आदि बुध के प्रतिपुद्गल 11611
कोशधान्यं सर्वपाश्च पीतं रक्तं तथाग्निजम्' । अंगारकं विजानीयात् सर्वेषां प्रतिपुद्गलाः ॥7॥
कोश, धान्य, सर्षप, पीत रक्त वर्ण के पदार्थ, अग्नि से उत्पन्न पदार्थ मंगल के प्रतिपुद्गल हैं || 7 |
महाधान्यस्य महतामिक्षूणां शर-वंशयोः ।
गुरूणां मन्दपीतानामथो ज्ञेयो बृहस्पतिः ॥ 8 ॥
मोटे धान्य, इक्षु, वंश तथा बड़े-बड़े मन्द पीले पदार्थ बृहस्पति के प्रतिपुद्गल 11811
मुक्तामणि- जलेशानां सूर - सौवीर - सोमिनाम् । श्रृंगिणामुदकानां च सौम्यस्य प्रतिपुद्गलाः ॥9॥
मुक्तामणि, जल से उत्पन्न पदार्थ, सोमलता, बेर या अन्य खट्टे पदार्थ, कांजी, श्रृंगी पदार्थ और समस्त जलीय पदार्थ चन्द्रमा के प्रतिपुद्गल हैं | 19 ||
उद्भिजानां च जन्तूनां कन्द-मूल-फलस्य च । उष्णवीर्यविपाकस्य रवेस्तु प्रतिपुद् गलाः ।।100
1. द्रव्यस्य च मु० । 2. प्रणस्य मु० । 3. शृगालानां मु । 4. मथाग्निजम् मु० ।