Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 30
________________ बोंडज ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [बोलण बोण्डं-फलम् । जं० प्र० ११३ । बोद्धा-अर्थधरः । ठाणा. १९७ । बोंडज-बोण्डजं-कपासीफलप्रभवं वस्त्रम् । औप०३७। बोधक-जीवादितत्त्वमेवापरेषा बोधकः । सम० ५। बोंडसमुग्गय-बोडं-कर्पासीफलं तस्य समुद्क-सम्पुटम- | बोधग-बोधयत्यन्यानिति बोधकः । जीवा० २५६ । भिन्नावस्थं कर्पासोफलमित्यर्थः । ज्ञाता० २३० । । बोधन-मार्गभ्रष्टस्य मार्गस्थापनम् । सम० ११८ । बोंदि-बोन्दिः-शरीरम् । जीवा० १६२ । प्रज्ञा० ८८ । | बोधनानुशासन-बोधनं-प्रामन्त्रणं तत्पूर्वकमनुशासनं बोधप्रश्र० १२ । नानुशासनम् । सम० ११८ । बोंदिया-बोन्दिका-शाखा। सूत्र. ३२४ । | बोधयति-सम्यक्त्वं ग्राहयति-शिष्यीकरोति । ठाणा. बोंदी-बोन्दि:-तनुः । शरीरम् । प्रज्ञा० १०८ । औप० | ५० । अनु० ११८ । अव्यक्तावयवं शरीरम् । भग० | बोधि-जिनधर्मः । ठाणा० ३२१ । सम्यग्बोधः-चारि७०२ । बोन्दी-तनुः । प्रज्ञा० १०८ । आव० १८५। त्रम् । ठाणा० १२६ । सम्यग्दर्शनपर्यायस्वम् । मग. बोक्कस-बुक्कसः-वर्णान्तरभेदः, यो निषादेनाम्बष्ठयां ७२५ । जिनधर्मः । ठाणा० ६.। प्रेत्य जिनधर्माजातः । उत्त. १८२ | अवान्तरजातीयः निषादे. वाप्तिः। उत्त० २६६, ७०८ । दर्शनं-सम्यक्त्वम् । नाम्बष्टयां जातः स । बोक्कसः । सूत्र० १७७ । ठाणा० ४६ । बोट-नष्टः । ६० प्र०५४ मा । बोधिण्णमंडव-दुजोयणझंतरे गामघोसारि नस्थि । नि० बोटकुटो-बृ० प्र० ५४ आ । चू० प्र० ९. अ। बोटो-लाउनालो । नि० चू० प्र० १०६ अ । बोधिता | नि० चू. प्र. १३४ अ । बोटिक:-प्रभूतविसंवादिनो दिगम्बरः । आव०३२३।। बोधिद्रोणीम् ।आचा० २४०। बोटिकपक्षपाती-यधुपकरणसहिता अपि निम्रन्था सच्यन्ते | बोन्दि-शरीरम् । ठाणा० ४२१, २६५ । एवं तहिं गृहस्था अपि निर्ग्रन्थाः, यतस्तेऽप्युपकरण- बोन्दी-महती । भग० १७५ । सहिता वर्तन्ते । मोघ० २१९ । बोप-चोक्षो मूर्षः । बृ० प्र० ५६ अ । बोट्टिओ-भ्रंशितः । नि० चू० द्वि० १०९ आ। बोर-बदरं-बोरवृक्षफलम् । प्रज्ञा० ३६४ । बोड-बोड:-मुण्डः । पिण्ड० ७६ । बोरी-बदरी-कर्कन्धः । अनुत्त० ४ । बोडकुड-अनोष्ठकुटः । पाव० १०१ । बोल-अव्यक्तवर्णो ध्वनिः । भग० ११५, ४६३ । औप० बोडाविया-मुण्डिता । आव० २२४ । ५७ । विपा० ३६ । कोलाहलः । जीवा० २४८ । बोडिए- । नि० चू०प्र० २६. आ। बोल:-बहूनामा नामव्यक्ताक्षरध्वनिकः । ६० प्र० बोडिगिणी-बोटिका-ब्राह्मणी दैगम्बरः । आव० ६४० । १२५ । बोल:-अध्यक्ताक्षरध्वनिसमूहः । भग० १६८ । बोडिय-मुण्डकः । आव० २०३ । बोटिक:-मुण्डमात्रः । वृन्दशब्दः । बृ. द्वि० १६ आ । वर्णव्यक्तिवजितो चारित्रविकलतया मुण्डमात्रस्वम् । उत्त० १८१ । बोटिक:- महाध्वनिः । भग० ११५। वर्णव्यक्तिरहितो ध्वनिः । दिगम्बर: । विशे० ४८३ । दिगम्बरमतः । नि० चू० । जं० प्र० २०० । आर्तानां बहूनां कलकलपूर्वको तृ. ३५ अ । मेलापकः । जीवा० २८३ । रावः । माव० ६४० । बोण्ड-वमनीफलम् । अनु० ३५ । मुखे हस्तं दत्वा महता शब्देन पूक्करणम् । सूर्य० २८१ । बोण्डजम् । उत्त० ५७१ । जं० प्र० ४६३ । जीवा० ३४६ । कोलाहलः । राज. बोद्द-ग्रोमेयकः । उ० मा० गा० ४२८ । २६ । अव्यक्तवर्णों ध्वनिः । राज० १२१ । बोद्ध-मतविशेषः । आचा० ८२ । बोलकरणं-रोलं कुर्वन्ति । ओघ० १०३ । बोद्धवं-बोद्धव्यम् । उत्त०१ । बोलण-मज्जपानं । नि० चू० द्वि० ७० । ( अल्प० ९८) ( ७७७) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286