Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विणोयनयरी]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
। विततपक्खो
अ।
विणीयनयरी-विनीतनगरी । आव. १२८ । | विण्णासण-विन्यासनम् । आव० २६३ । विणोयभाषा-कासगमन भाषा। उ मा० गा० ४८५ । | विण्णासणत्थ-परिक्षा । नि० चू० प्र० ३४८ अ । विणीयविगए-विनीतविनय :-स्वभ्यस्तगुर्वाचितप्रतिप. विण्णासिउं-परीक्ष्य । पाव० ८५० । तिः । उत्त० ६५६ ।
विण्णासिओ-विन्यासितः । आव० २१४ । जिज्ञासित:विणीया-विनीता-भरतराजधानी । आव० १६१ । परिक्षितः । आव० ३६४ । विनीता-आराधनाविषये भरतराजधानी । आव०७२४ । विण्हावणय-विविध मन्त्रमूलादिभिः संस्कृतजलैः स्नाविणेउण-( देशीवचनमेतत ) साम्प्रतकालोनपुरुषयोग्यं | पकं विस्नापनकम् । प्रश्न. ३९ । विनयिस्वेत्यर्थः । प्रज्ञा० ५ ।।
विण्हुअणगारो- ।नि० चू० प्र० १०० आ। विणेति-विनयति-प्रेरयति-अतिवाहयति । प्रश्न० ६४ । विण्हुपुंगव-वृष्णिपुङ्गवः-यदुपुङ्गवः-यदुप्रधानः । ज्ञाता० विण्णए-विनयित:-शिक्षा ग्राहितः । ठाणा० ५१६ । । २११ । विष्णते-विनयित:-शिक्षा ग्राहितः । ठाणा० ५१६। विण्ह-श्रेयांसनाथपिता । सम• १५१ । विष्णु:-श्रेयांसविण्णत्ति-विशेषेण शपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः- माता । आव० १६०। सम०१५१ । विष्णु:-श्रेयांसपिता। परिच्छित्तिः । आव० ४६ ।
आव० १६१ । अन्तकृद्दशानां प्रथमवर्गस्य दशममध्ययनम् । विण्णवणा-पडिसेवणा-पच्छणा वा । नि. चू. तृ. ३ अन्त० १ । विष्णुकुमारः। व्य. दि. २८२ आ।
विण्डः । नि० चू० प्र० २७६ अ । विण्णवयति-विज्ञपयति । वृ० द्वि० १४३ । वित जित-व्यञ्जितः-व्यक्तिकृतः । ठाणा० ३०८ । विष्णवियार-विज्ञापिता-राज्ञो लोकप्रयोजनानां निवेद-वितक्क-वितर्क:-विकल्पः पूर्वगतश्रुतालम्बनो नानानया। यिता'। ज्ञाता० १२ ।
नुसारलक्षणः । ठाणा० १६१ । विण्णाण-विज्ञानं-अर्थादीनां हेयोपादेयत्वविनिश्चयः । वितक्का-एगमत्थं अणेगेहि पगारेहिं तक्कयति-संभाव. ठाणा० १५६ । विशिष्ट ज्ञानं विज्ञानं क्षयोपशमविशेषा- यति । दश. चू० ५४ । देवावधारितार्थविषये एव तीव्रतरधारणाहेतबोषविशेषः । वितण्डा-जल्प एव प्रतिपक्षस्थापनाहीनः। सत्र २२६ । नंदी. १७६ । चित्तं मनश्च । अनू. ३१ । विज्ञानं
यत्रकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता चैतन्यम् । विशे० ११ । विज्ञानं-ज्ञानदर्शनोपयोगः ।। वितण्डा । सम. २४ । । विशे० ६८२ । विविधं ज्ञान विज्ञानम् । दश० १२५ । विततं-मृदङ्गनन्दीझल्लर्यादि । आचा० ४१२ । ततवि. गुरुवद सेण जामतीतं, मति चेव । नि० चू० तृ. ८१ लक्षणं-तन्यादिरहितम्। ठाणा०६३ । विततं-पटहादि । आ । विज्ञानम् । दश० ५३ ।।
प्रश्न. ८ । विततीकृतम् । जीवा० १८६ । विततंविण्णाणधण्ण-विशिष्ट ज्ञान विज्ञानं-ज्ञानदर्शनोपयोग वादिन्नविशेषः । ज० प्र० ४१२ । विततीकृतं-ताडितम् इत्यर्थः, तेन विज्ञानेन महानन्यभूतत्वादेकतथा घनस्वं ज० प्र० ३१ । विततं-वीणादिकम् । जीवा० २४७ । निविहत्वानो विज्ञानघन: जीवः । विशे ६५२ । विततं-पटहादिकम् । जीवा० २६६ । वितत: महाग्रहः । विण्णाय-वि'वधकारी:-देशकालादिविभागरूपंति बि. | ज० प्र ५३५ । विततं-पटहादिकम् । ज० प्र० १०२. ज्ञातम् । भग ६५ । विशेषतः ज्ञात विज्ञातम् । भग० उज्झविसेसं । नि० चू०४० १ अ । विस्तारितम् । ३१६ । 'वज्ञात तत्त्वभेदपर्याय रस्माभिरस्मात्तीर्थकरेण ज्ञाता० १३४। वा । आचा० १८६ ।
विततपक्खी-विततपक्षी-मनुष्यक्षेत्रहिवर्ती पक्षिविशेषः। विण्णास-विन्यास:-जिज्ञासा । दश. ९३ ।।
प्रश्न. ८ वितती-नित्य श्चिती पक्षी यस्य सः विण्णासउ जिज्ञासतु-पर क्षताम् । आव० ७०४। । वितताक्षो । जीवा० ४१ ।
(९८१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286