Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 235
________________ विततपक्षी ] विततपक्षी - खचरे चतुर्थी भेदः । सम० १३५ । विततबंधण - विततबन्धनं- प्रमदितब हुजङ्घा शिरसः संयन्त्रणम् । प्रभ० ५६ । वितत्थ - अष्टसप्ततितममहाग्रहः । ठाणा० ७९ । वितथ - अनृतम् । ठाणा० ५०० । वितथः वेदः । उत्त० ५२५ । वितथमुणी - द्रव्यमुनिः भावश्रावकः । मर० । वितप्प - विकल्पम् । आव० ६६२ । वितय-विततं - पटहादिकम् । भग० २१६ । वितरण - दानम् । आव ० ८४६ । वितरति - अनुजानाति । बृ० तृ० ५२ आ । वितरेयुः - अनुजानीयुः । व्य० प्र० १२८ अ । वितक्क संदेहः । व्य० २४ अ । वितह - वितथ - अन्यथा | आव० २६३ । वितथं - अतथ्यम् । दश० २१४ । वितथं आगन्तुकत दुस्य जन्तुरहितम् आचा० २६३ । । आचार्यश्री आनन्दसागरसूरिसङ्कलित: वितहापडिवत्ती वितथाप्रतिपत्तः- परस्याभाव्यमपि शैक्षादिकमना भाव्यतया: प्रतिपद्यते । बृ० द्वि० ७० आ । वितहायरण - वितथाचरणं अन्यसामाचार्या आचरणं । ओघ० १२० । वितानं | विशे० ८६६ । वितारयति - प्रतारयति वचयति । ठाणा० ४३ । विताल - तालाभावः । जीवा० १६३ । वितिकिष्ण-व्यतिकीर्णम् । भग० १५३ । विप्रकोणम् । नि० चू० तृ० १३ अ । विति 'गच्छ - विचिकित्सति-विमर्षति मिमांसते । सूत्र० ३२४ वितिगिछा - विचिकित्सा-जुगुप्सा । आचा० ३३२ । वितिगिच्छा-विमर्शः । नि० चू० प्र० ३०८ आ । वितिमिच्छा - विचिकित्सा - मतिविभ्रमः - फलं प्रति संशयः । प्रज्ञा: ६७ । विचिकित्सा - विद्वज्जुप्सा साधुनिन्दा | आव० ८११ साधुनिन्दा | आव० ८१५ । विचि. - कित्मा मतिविभ्रमः । दश० १०२ । विचिकित्साकल प्रति सदेहः । उत० ५६७ । विचिकित्सा आशङ्का परस्परतो भयं लज्जा वा । आचा० १६५ । Jain Education International विचिकित्सा - संशयात् सा निमित्तनिमित्तिनोरभेदाद्विचि किस्सा | ठाणा० १७४ । विचिकित्सा - मतिविभ्रमः । व्य० प्र० १८ आ । विचिकित्सा फलं प्रति शङ्का । ज्ञाता० ९४ । विचिकित्सा-चित्तविप्लुतिविद्धजुगुप्सा वा । सूत्र० १८६ । विचिकित्सा-मतिविभ्रमः - फलं प्रति सम्मोहः । आव० ८१५ । वितिमिच्छामित्तगा - वीति- विशेषेण विविधप्रकारव चिकित्साम-प्रतिकरोमि निराकरोमि गर्हणीयान् दोषानितीत्येवं विकल्पात्मका एकान्या ग । ठाणा० २१५ । वितिमिच्छासण्णा - विचिकित्सासंज्ञा-चित्तविप्लुतिरूपा । [ वित्त आचा० १२ । वितिगिच्छिए विचिकित्सितः । भग० ११२ । वितित्थं सारणी सेधी । नि० चू० तृ० १३३ आ । वितिपरिक्खित्त-वृत्तिपरिक्षिप्तः परेषामनाल्लोकवत इत्यर्थः । ज्ञाता० २०४ | वितिमिर-ब्रह्मलोके विमानप्रस्तटः । ठाणा० ३६७ । वितिमिरं - आहार्यान्धकाररहितम् । सम० १४० । वि. तिमिरं- अपगताज्ञानतिमिरपटलम् । ज्ञाता० ५५ । वितिमिरः कर्मतिमिवासनापगमात् । प्रज्ञा० ६१० । वितिमिर:- तीर्थंकर गर्भाधानानुभावेन गतान्धकारः ज्ञाता० १२४ । " वितिमिरकर - वितिमिरकर :- निरन्धकारकिरणः | ज० प्र० १०२ । वितिमिरतर - विगतं तिमिरं तिमिरसम्पाद्यो भ्रमो यत्र तत् वितिमिरं । इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरम् । प्रज्ञा० ३५६ । वितिरिच्छमुहं - । भग० १७३ । विट्ठयेत् - प्रतिषेधयेत् । वृ० प्र० ४३ अ । वितोय पोत-वितोयपोत:- विगतजलयान पात्रः, वियोगपोतः विगतसम्बन्धन बोधिस्थः । प्रश्न० ५० । वित्त वृत्तम् । आव० ९२ । विनीतविनयतयैव सकल-गुणाश्रयतया प्रतीत: - प्रसिद्धः । उत्त० ६४ वृत्तं -काव्यं चरित्रं वा । ज० प्र० ४२१ । वेत्रः जलजवंशात्मकः । उत्त० ३६४ । वृत्तं शीलम् । विशे० ९५५ । वेत्र:जलवंशः । ज० प्र० २३५ । ठाणा० ३९४ । ( ९८२ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286