Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वीयरेइ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ वीरत्थओ
प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतम् । नंदी० २०५। ४८६ । वोर:-अवगतसंसारभयस्तीर्थकृद् । आचा० १२८। वोयरेह-वीणयति-शोधयति । पाव. ७१४ ।
वीरः-ऊरसबलवान् । व्य० प्र. २३० अ । वीर:-कर्मवीयसोग-पञ्चशप्ततितममहाग्रहः । ठाणा० ०९ । वीत. विदारणाद, पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धः ।
शोक:-त्रिसप्ततितममहाग्रहः । ज० प्र० ५३५ । आचा० १२८ । विशेषेणे रयति-प्रेरयति अष्टप्रकारं कम्मोबीयसोगा-सलीलावतीविजजे नगरी । ज्ञाता. १२१ । रिषड्वगं वेति वीरः-शक्तिमान् । आव. १४३, वीतशोकाराजधानी। ज० प्र० ३५७ ।
१४७ । विशेषेणेरयति-मोक्ष प्रति गच्छति गमयति घीयार-विचार: चेष्टात्मकः । उत्त० ६०१ ।
वा प्राणिनः प्रेरयति वा-कर्माणि निराकरोति, वोबीपंथे-वीयि:-कषायाणां जीवस्य च सम्बन्धः ततः वीरयति वा रागादिशत्रनु प्रति पराक्रमयति इति वीर विचिमतः । अथवा विविच्य-पृथग्भूय यथाऽऽख्यातसंयमात् निरुक्तितो वा वीरः । ठाणा० ३६ । ऊरस बलवानु, कषायोदयमनपार्येत्यर्थः। अथवा विचिन्तय रागादिवि. तेनाक्लेशेन परबलं जयति । व्य० प्र० २८३ आ । कल्पादित्यर्थः । विरूपा कृतिः क्रिया सरायस्वात् यस्मि- विशेषेण ईरयति-गमयति स्फेटयति कर्म प्रापयति वा नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा 'पंथे' त्रि | शिवमिति वीर:, 'ईरि गतो' विशेषेण-अपुनर्भावेन इयत्तिमार्गः। भग० ४९५।
स्म-याति स्म शिवमिति वोरः । नंदी० २३ । वीरंवीरंगओ-वीराङ्गदः-श्रेणिकराज्ञो रथिकः ।आव० ६७७ सद्व्यवहारकाचार्यः । व्य० प्र० २५६ । सत्योदारणे वीरंगत-पद्मावतीपुत्रः। निरय० ४० ।
वीरः । आव. ७०५ । विशेषेण ईरयति-कर्म गमयति वीर-घनघातिकर्ममङ्घातविदारणान्तरणतातुलकेवलश्रिया- | याति वा शिवमिति वीरः। आव.७६० । तगरायामाविराजन्त इति वीरा:-तीर्थकराः । आचा०.५३ । वीर. | चार्यस्य शिष्यः । व्य० प्र० ३१७ अ । वीर:-साधुः । यति-विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिन- आचा०१४४ । वीर:-अप्रमत्तयतिः । आचा० १६३ । मित्युत्तमप्रकृतिपुरुषचस्तिश्रवणादिहेतुसमुद्भतो दानाद्युस्सा धोरपुरुषः । ज्ञाता० १०० । वीर:-तगरायामाचार्य शिष्यः । हप्रकर्षात्मकः वीरः । अनु० १३५ । कषायादिशत्रुजया- | व्य० प्र० २५६ आ। द्विक्रान्तः अत्यन्तानुरक्तः केवलाममश्रिया विराज इति वीरकंत-षट् सागरोपमस्थितिकं देवविमानम् । सम० १२ । "विदारयति यत्कर्म, तपसा च विराजते तपोवीर्येण वीरकण्ह-निरयावलिकायां प्रथमवर्गस्य सप्तममध्ययनम् । युक्तश्च. तस्माद्वीर इति स्मृतः" । आव० ६० । शिवगतः। निरय० ३।। (?) । कर्मस्फोटका शिवप्रापको वा । (?) । षट्साग- वोरकण्हभित्त-वीरकृष्णमित्रः-वीरपुरनगरनृपतिः । विपा० रोपमस्थितिक देवविमानम् । सम० १२ । वीर:-अन्त. रङ्गमोहाबलनिर्दलनार्थ मनन्तं तपोवीय व्यापारयतीति वीरकण्हा-वीरकृष्णा-अन्तकृद्दशानामष्टमवर्गस्य सप्तमवा वीरः । विशे० ४८९ । अनन्यानुभूतमहातपः श्रिया मध्ययनम् । अन्त० २५ । वा विराजत इति वीरः । विशे० ४८९ । 'ईर गतौ वीरकूड-षट्सागरोपमस्थितिक देवविमानम् । सम० १२। कियत्सिपितकर्मसाध्वपेक्षया विशेषत ईरयति-क्षिपति- वीरगत-षट्सागरोपमस्तिथिक देवविमानम् । सम० १२। तिरस्करोत्यशेषाग्यपि कर्माणीति । विशे० ४८८ । वीरघोस-वोरघोषः कर्मकरः । आव० १९४ । 'दृ-विदारणे' विदारयति कमरिपु संघट्टमिति । विशे० वोरज्झय-षट्सागरोपमस्थितिकं देवविमानम् ।सभ० १२१ ४८६ । य: शुनको, द्वितीयशस्त्राद्यपेक्षया रहितो मृगयां वोरण-पर्वगभेदः । आचा० ५७, २८५ । तृणविशेषः । करोति स वीरः । व०प्र० २४७ अ । विशेषत ईरयति- भग० ३०६ । तृणविशेषः । उत्त० ३७० । वनस्पतिशिवपदं प्रति मध्यजन्तून् गमयतीति । विशे० ४८८ । विशेषः । भग०८०२ । तृणविशेषः । बृ• द्वि. २६८ आ। विशेषत: शिवपदं स्वमिति गच्छतीति वीरः। विशे. वीरत्थओ-वीरस्तवः-सूत्रकृतङ्गाद्यश्रुतहकाधे षष्ठमध्यय(अल्प० १२७)
( १००६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286