Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वेणुदेव
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[बेशवध
वेणुदेव-वेणुदेवः-प्रवरसुवर्णकुमारविशेषः । प्रश्न० १३५।। वेत्र:-जलवंशः । प्रभ० ५७ । वेत्र:-जलवशः । ज. वेणुदेवः-सुवर्णकमाराणामधिपतिः । प्रज्ञा० ९४ । प्र. १४७ । वेत्रलता-जलवंशकम्बा । भग० ३९८ । वेणुदेव:-नागकुमारराजव्यतिरिक्तो देवराजः । जीवा वेत्र:-पर्वगविशेषः । प्रज्ञा० ३३ । १७० । देवविशेषः । ठाणा ० ६६ । लोकपालः । ठाणो. वेत्तग्ग-वेवाग्रम् । आचा. ३४९ । २०५ । देवकुरः गरुडजातीयो देवः । सम० १४ । वेत्तदण्ड-वेत्राण्डः । प्रश्र० ५८ । दश० २४८ । बेणुदेवः-सुवर्णकमाराणामिन्द्रः। ठाणा० ८४ । वेणुदेव:- वेत्तपीढग-वेत्तासणगं । नि० चू० द्वि० ६२ था। दक्षिणनिकाये तृतीयो इन्द्रः । भग १५७ । वेणुदेवः । वेद-बन्धः-वेदबन्धकः । प्रशा० ६ । वेदयते-अनुभवतीतिजीवा० १७० । देवविशेषः । ज. प्र. ३५६ । वेदस्तस्य बन्धः एव, कति प्रकृतीदयमानस्य कति वेणुपलासिय-वशात्मिका श्लष्णत्वक् काष्ठिका । सूत्र प्रकृतीनां बन्धो भवन्तीति तन्निरूपक प्रज्ञापनायाः षड्११७ ।
विशतितमं पदम् । प्रज्ञा० ६ । वेदः-वेदेषु चतुर्ष साङ्गो. वेणुयाणुजात-वेणुः-वंशस्तदनुजात:-तत्सदृशो योगो वेणुः पाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुडङ्गः शास्त्रम् । आव० कानुजातः । सूर्य० २३३ ।
८५६ । सिद्धान्तः । उत्त० ४१४ । समस्तदशं निनो वेणुवि दिल
। उस. २४४ । सिद्धान्तः । व्य. प्र. १६९ आ । वेणुसिलागिगी-वेणुः-वंशस्तस्य शलाका ताभिनिवृत्ता वेदक-वेयति-निर्जरयति-उपभुञ्जीति-वेदकः । दश० वेणुशक्षाकिकी-वेणुशलाकामयी सम्मानी। राज. २३ । बंशशलाकामिव॒त्सा सम्माजंनी वेणुशलाकिको। ज.प्र. वेदकत्वम्
मग९७३ । ३८८ ।
वेवकुंभी-यस्योत्कटमोहतया प्रतिसेवनमलममानस्य मेहन वेणू। नि० चू० प्र० १२१।। वृषणद्वयं च शूस्यते यस्य । वृ० तृ. १०० अ ।
वेदणय-वेतनकम् । वृ० द्वि० २१७ । आ। वेरणेमाणी-दोहलं विनयन्ती । ज्ञाता० ३३ ।
वेदन-गमनम् । ठाणा० ३४० । अनुभवः । ठाणा० वेण्टम्
। ओघ० २१६।
१.१ । अनुभव उदय इत्यर्थः । ठाणा० ४१० । वेण्टलिका
। ओघ०७४ ।
अनुमोदितस्योदीरणोदीरितस्य वा कर्मणोऽनुभवः । वेण्णतउ-णगरविसेसो । नि० चू• दि० १०२ बा । भग. ५१२ । स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणा. वेतंत-ध्येजमान-विशेषेण कम्पमानम् । ठाणा० ३८५। करणेन वोदयभावमुपनीतस्यानुभवनं वेदनम् । ठाणा. वेतन
। नंदो० १६२, १६४ ।। १६५ । वेतरणी-वैतरणी-नरके नदी । उत्त० ४७६ । वैतरणि:- | वेदना-उदय विपाकः । ठाणा० ५८ । दुःखासिका । कृष्णवासुदेवस्य धो भव्यः । आव० ३४७ । ठाणा० १८१। वेतिता-वेदिका-मुण्ड कारलक्षणा । ठाणा• १४६ ।। वेदपुरिसं-वेद-पुरुषवेदः तदनुभवनप्रधानः पुरुषोवेतियं वेदितं-अनुभूतस्वरूपम् । भग० १८४ । वेदि:- वेःपुरुषः । ठाणा० ११३ । विदिका । वेदिका । प्रश्न. ८।
वेदमूढो-भय मूढः । नि० चू० द्वि, ४२ आ । वेतिया षष्ठी प्रमादप्रत्युपेक्षणा । ठमणा० ३६१ । । वेदयता-विज्ञः । भग० १२ । वतियादोसो-
नि. चू. प्र. १५२।| वेदस-यागः । उत्त० ५२५ । वेतुलिय-नास्तित्ववादी। नि० पू० द्वि. १० ।
वेदसा-प्रमाणाबाधितत्त्वलक्षण ज्ञानम् । भग० ३२५ । वेत्त वेत्रम् । सूत्र० ३१२। वेत्रम् । प्रज्ञा० २६६ । वेत्रः। वेदा-यशो-अध्वरः । उत्त० ५२५ । जलवंतः । प्रभ० ५७ । नि, चू० प्र० १२१ । अ। ! वेदावधो
। भग• ७०२ । ( अल्प० १९८)
। १०१७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286