Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 272
________________ datta ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ [ वेरग्गपडिओ वेयणापय- प्रज्ञापनायां पञ्चत्रिंशत्तमं पदम् । भग० ४९७ । । वेद्यालियवक्कविचारितवाक्यम् । आव० ७७३ । वेयणासय- वंदनाशतं - अपरिमिताः वेदनाः । जीवा० वेयाली - वैतालि:- नियताक्षरप्रतिबद्धा विद्या, या कतिभिण्ड मुत्थापयति । सूत्र० ३१९ । वैतालिकी वीणा । जीवा० । १९३ । वेयालीय- वैतालिकं - सूत्रकृताङ्गस्य द्वितीयमध्ययनम् । उत्त० ६१४ । वैतालिकं, सूत्रकृताङ्गाद्यश्रुतस्कन्धे द्वितीयमध्ययनम् । आव ० ६५१ । वेयावञ्च व्यावृत्तस्य भावः कर्म वा वैयावृत्यं - भक्तादि. भिरुपष्टम्भः । ठाना० १५५ । व्यावृतस्य - शुभव्यापारवतो भावः कर्म वा वैयावृत्य - भक्तादिभिर्धम्र्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्यं तत्कुर्वाणः विद धत् । ठाणा • २९९ । वैयावृत्यं भक्तपानादिभिरुपष्टम्भः । भग० २२ । वैयावृत्त्यं - व्यावृत कर्म रूपमुपष्टम्भनमिति । प्रश्न० २२६ । व्यावृत्तभावो वैयावृत्यम् । आव० ११६ ॥ वैयावृत्त्यः । पञ्चदशमं स्थानकम् । ज्ञाता० १२२ । वैयावृत्त्यं - उचिताहारादिसम्पादनम् । उत्त० ६०९ । वेपावत चैत्यविशेषः । आचा० ४२४ । वेयावडिय - वैयावृत्थं - प्रत्यनिकप्रतिघातरूपम् । उत्त० ३६८ | वैयावृत्यम् । भग० २१६ | आदरकरणम् । दश० चू० १६३ । ज्ञाता० ११२ । वेर-वैरं वैरहेतुत्वात् । अब्रह्मणो द्वाविंशतितमं नाम । प्रश्न० ६६ । वैरं - अनुशयानुबन्धः । प्रश्न० ९९, १२० । वैरंपरस्परानुशयः । प्रश्न० १३६ । वैरः- वज्रः । आव० १२३ । वरं वधः पापं वा । भग० ९३ । वरं - कर्म जीवनितं वा । ओघ० १९५ । वैरं - परस्परम सहनतया हिंसक भावाध्यवसायः । जीवा० २८३ । वेर:कर्म: - जीववधजनितम् | ओघ० १९५ । अभिमानसमुत्थोऽमर्षावेशः- परापकाराध्यवसायो वैरम् । आचा० १५५ । वैरं प्रद्वेषः । उत्त० २६५ । वैरं वज्र, कर्म विरोधलक्षण वा वैरं तत् । सूत्र ० ३७४ । वैरम् ॥ । प्रश्न० २० । १३० । वेयरणि-वैतरणि नरके नदोविशेषः वैतरणि- नरकनदी । आव० ६५१ । वैतरणी-नरुके त्रयोदशमपरमधार्मिकः । आव० ६५० । वेयरणी - वैतरणिः त्रयोदशमपरमधार्मिकः । उत्त० ६१४ । वैतरणी - क्षारोष्णरूधिराकारजलवाहिनी नदी । सूत्र० १२९ । वेणाऽहिया सणा-वेदनाभिसहनता, षड्विंशतितमोऽनगारगुण: । आव० ६६० । arat - वेदवित्-तीर्थकरः वेदविद्वा-आगमविगणधर चतुईशपूर्व विद्वेति । आचा० २१७ । duday-वेदवेदक:-कां प्रकृति वेद्यमानः कति प्रकृतिवेदयति इत्यर्थप्रतिपादकं प्रज्ञापनाया: सप्तविंशतितमं पदम् । प्रज्ञा० ६ । वेस-वेदेन हेतुनाऽस्यति-अशुभानि कर्माणि क्षिपतीति निरुक्तविधिना वेदसो-योगः । उत्त• ५२५ । वेया - वेदा: - आयमाः ऋग्वेदादयो वा । औप० ३३ । वेयारणा- विचारणा-प्रतारणम् । बाव० ६१६ / वेयारणिया- विदारणं विचारणं वितारणं वा स्वार्थिक. प्रत्ययोपादानात् वैदारिणीत्यादिवाच्यम् । जीवाशापनी जीवानायनी । अजीबाऽऽज्ञापनी अजीवानायनी । ठाणा • ४३ । वेयारिया - विप्रतारिता । बृ प्र० २४७ अ । वेयाल - वेताल:- विकृतपिशाचः । प्रभ० ५२ । सुवणं सिद्धों वैताल:- व्यन्तरविशेष: । आव० ४५२ । वेयालि वैताली । अन्त० १५ । वेयालिए वैक्रिय: । सूत्र० १३६ । सूत्रकृतांगे द्वितीयमध्ययनम् । सम० ३१ । वेपालिय- वैतालीयं- छन्दोविशेषरूपं वृत्तम् । सूत्र० ५३ । विकाल: । आव० ६५ । विकाले बेलायां परिसमाप्तं वैकालिकम्, विकाले पठ्यते इति वैकालिकम्, विकालेन निर्वृत्त वा दश चू० ३ विकालः । आव० ६६६ । वैकालिकम् । आव ० ६६० । बेलातटः । ज्ञाता Jain Education International आव ० ९८ । वेरग्ग- वैराग्यं कषायनिग्रहः । औप० ४८ । वैराग्यं - रागनिग्रहणमुपलक्षणमेतत् द्वेषनिग्रहणं च । व्य० प्र० १५१ अ । २२५ | | वेरग्गपडिओ - वैराग्यपतितः- प्रासवैराग्यः । दश० ९५ ० ( १०१६ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286