Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 274
________________ वेलागय ] १६४ । जलवृद्धिः । ज्ञाता० १६० । वेला समुद्रादिवानीयरमणभूमी । प्रज्ञा० ७१ । वेलागय-वेलागत: - लोमपक्षिविशेषः । जीवा० ४१ । वेली - घूणा । निः चू द्वि० ८३ आ । वेलुअ-वेणुकं वंशकरिलम् । दश० १८५ । वेलुकरण - वेलुकरण - रुतपूर्णिका निर्वत्तं कं वेणुशलाकादि । उत्त० १९५ । वेलुग- वेलुयं - बिल्वम् । आचा० ३४६ | वेलुग्गाह - वेतुग्राहः । दश० ६६ । कुन्तग्राहः । आव ० चित्राकारमयं ३५० । वेलूवंस अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ - यकः । ज्ञाता० १३४ । । वेलोइय-वेलोचितं-ग्रहणकालोचितम् । दश० २१९ वेलोचितं - पाकातिशयतो ग्रहणकालोचितम् । आचा० ३६१ । । नि० चू० प्र० २२८ आ । | वेसमणकाइय- वैश्रमणकायिकः । भग० १६६ । वेसमणकूड - वक्षस्कारपर्वतः । ठाणा० ३२६ । वैश्रमणलोकपालकूटम् । ज० प्र० २९६ । वैश्रमणकूटो नाम वक्षस्कराद्रिः । ज० प्र० ३५२ । वैश्रमणलोकपाल वि वासभूतं कूटं वैश्रमणकूटम् । ज० प्र० ७७ । वेस मणकूडा वेन - पर्वगविशेषः । प्रज्ञा० ३३ । वेव वेपमानम् । व्य० ४० १०६ अ । I STUTTO Cot वेव इं- वातसमुत्थ:- शरीरावयवानां कम्पः । आचा० २३३ । वेसमणदत्तो- वैश्रमणदत्तः- रोहीटकनगरनुपतिः । विपा वेवेष्टि - व्याप्नोति । उत्त० ३१८ । वेषः - यज्ञः । उत्त० ५२५ । वेष्टक - ग्राहविशेषः । सम० १३५ । वेष्टन - भूषणविधिविशेषः । जीवा० २६८ । वेष्टिम-मुकुटादि । ठाना० २८६ । वेस वैष्यं वेषोचितम् । भग० " जवा० २०७ । वेषः - नेपथ्यमाकारश्च । प्रश्न ० ७६ । द्वेष्यः । अनु० १५६ | द्वेष्यः । आव २ ३६६ | वेष:वस्त्र'लंकाररूपः । ज० प्र० २६४ । वेसणं- डेरगादि । नि० ० प्र० २०२ आ । वेषनंवेस नाङ्गारधूमः । पिण्ड० ८५ । वेसनं जीरकळवणादि । पिण्ड० २२ । वेसणया प्रवेशनीया । बृ० तृ०. ७२ आ । वेसत्ता-द्वेष्यता । भग० ५८ । वेसदार संगी- वेश्याप्रसङ्गी कलत्रप्रसङ्गी । विपा० ५१ वेसमण - चमरेन्द्रस्य चतुर्थो लोकपालः । ठाणा० १६७। वैश्रमण:- प्रियचन्द्रराजस्य सुतो युवराजः । विपा० ९५। वैश्रमणकूटः - वेताढ्य कूटनाम । ज० प्र० ३४१ । वैश्रमण: Jain Education International [ वेसाणिता मुहूर्त्तनाम । ज० प्र० ४९१ । वैश्रमण:- चतुर्दश मुहूर्त शास्त्री. नाम । सूर्य० १४६ । वेभ्रमणः - उत्तरदिक् लोकपालः । जीवा० २८१ । वैभ्रमणः । आव ० १२४ । वैश्रमण:-रोहकोक्तो राशो द्वितीयपिता । आव० ४१७ । वैभमणः- उत्तर. दिग्पालः । भग० १६४ । वैश्रमणः - उत्तर दिक्पालः । जं० प्र० ७१ । वैश्रमणः - उत्तर दिक्पालः । आव० १८० । वैश्रमण: - यक्षनायकः । अनु० २५ । वैश्रमण:उत्तराशा लोकपालः । २३८ । महाबलराज्ञो पञ्चममित्रः । ज्ञाता० १३१, १५० । भ्रमणो-यक्षना १३७ | वेषः - नेपथ्यम् । ठाणा० ८२ । समण देवकाइय-वैश्रमणदेवताकायिकः । भग० १६६ । वेसमणभद्द - वंश्रमणभद्रः - अनवार विशेष: । विपा० १५ । वेसमणमह - देवविशेषमहोत्सवः । ज्ञाता० ३६ । वैश्रमणमहः- उत्तर दिग्लोक गलस्य प्रतिनियतदिवसभावी | जीवा० २८१ । उत्सवः वेसर वेसरः । प्रश्न० ८ । वेसरा। नि० चू० प्र० १४४ मा वेसवार - रसवतोसम्बन्धिनीसामग्री । पिण्ड० ७ । नि० चू० प्र० १८५ अ । उत्त० ३६० । वेससामंत - वेश्य सामन्त-गणिका गृहसमीपम् । दश० १६५ ० वेसा अनिष्टा । बृ० तृ० २३८ अ । वेषो - नेपथ्यम् ज्ञाता० १३ । वेसागार - बेश्यागारं वेश्याभवनम् । ज्ञाता० ७६ । | वेसाणर- वैश्वानरः - श्राद्धः । आव० ३९१ । वेसाणरवीही-शुक्रमहाग्रस्थ दशमी वीथी । ठाणा० ४६८ । वेसाणितदीच अन्तरद्वीपविशेषः । ठाणा० २२५ । वेसाजिता - वेश्यानितद्विपे मनुष्यः । ठाणा २२५ । ( १०२१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286