Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 273
________________ धेरग्गित ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ वेला वेरगित-विरागो अग्गं जम्स विगतरागो वा । नि० | वेलंधर-वेलां-शिखोपरिजल शिवां च अर्वा पतन्ती चू० दि. २५ अ । धरति धारयतीति वेलन्धरः । जीवा. ३०६ । वेरज-यत्र राज्ये पूर्वपुरुषपरम्परागतं वैर तद् वैराज्यम । वेलंधरनागराया-बेलन्धरनागराजः । जीवा. ३११ । न पूर्वपुरुषपरम्परागतं परं सम्प्रति ययो राज्ययो | वेलंब-वायुकुमारेन्द्रः । ठाणा० ८५ । वायुकुमारः । वर जातम् । परकीय ग्रामनगरदाहादीनि कुर्वन् | ठाणा० १६८ । पातालकल शे देवः । ठाणा० २२६ । यत्र राजादिर-विरोधं रज्यते । आमात्यादिप्रधान- वेलम्ब-परेषां विडम्बनकारि । प्रश्न. ११६ । पुरुषममूहरूपं रज्येणंति । विवक्षितेन राज्ञा सह विरज्यते । वेलंबक-बेलम्बक:-विडम्बकः, विदूषकः । प्रभ० १३० । विरक्ति भवति । विगतराजकम् । बृ० द्वि० ८१ आ । वेलंबका- । नि. चू०प्र० २७७ अ । एव करेंतो वेरुप्पायणे रजति एवं वा, सम्वेसरा वेलंबग-विडम्बकः-विदूषकः-नानाबेषादिकारीत्यर्थः । विरज्जति भृत्त्याः, जस्स संपदं राइणो वेरं जातं तं | अनु० ४६ । विडम्बक:-विदूषकः । प्रभ० १४१ । वेरज्जं । जस्थ रज्जे पृवपूरिसपरंपरागयं वेरमस्थि त विडम्बकः-विदूषकः । राज० २ । विडम्बकः-विदूषकःभनत्ति । विगतो रायामतो पविसतो वा । नि. द्वि. | मुखविकारादिभिर्जनानां हास्योत्पादकः। जं० प्र० ३१२ । चू० द्वि० १० आ, ११ अ । परचक्रकृतोपद्रवं दाया- वेलंबलिंग-विडम्बकलिङ्ग भाण्डादिकृतम् ।आव० ५२६। दविग्रहयुतं वा राज्यम् । बृ० द्वि. ८२ अ । वेल-भोजनं । नि० चू० द्वि० १०४ ब । वेरबाणि- . । आचा० ३७७ । बेलणओ-लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलोकतादिवेरडिय-विरेचित:-विभक्तिकृतः । व्या द्वि० ३४१ अ । | स्वरूपो रस: वीडनकः । अनु० १३५ । वेत्तिय-वैरात्रिक-तृतीयंकालम् । उत्त• ५३६ । वेलन्धर । सम०३३ । वेनिज़ायण-वैरनिर्यातनम् । आव.६६२ । । ज्ञाता. २३० । वेरमण-विरमण-सम्यगज्ञानश्रद्धानपूर्वकं निर्वत्तनम् । वेलमट्टिया-वेलेण सह मट्टिया कुट्टिया वेलमट्टिया। नि० ठाणा० ०६०। विरमण-रागादिविरतिप्रकारः । ज्ञाता | चू० तृ. ६४ अ । १३४ । मनोनिवृत्तिम् । उपा० ३० । मनसो निवृत्तिः । वेलम्ब-देवविशेषः । ठाणा. २०५ । वेलम्बः-पूर्वाभि. औप० ८३ । विरमण-सम्यग्ज्ञानश्रद्धानपूर्वक सर्वथा धपातालकलशे देवविशेषः । जीवा. ३०६ । निवर्तनम् । दश० १४४ । विरमण-औचित्येन रागादि- वेलम्बसुखद-रत्नोचयकूटस्यापरनाम । ठाणा० २४४ । निवृत्तिः । भग० १३६ । विरमण-सामान्येन रागादि- वेलवण । व्य. द्वि० १२५। विरतिः । भग. ३२३ । वेलवणविहि-कलाविशेषः । ज्ञाता० ३८ । । वेरसेण वज्रसेनः-पुण्डरीविण्यां राजा । अव० ११७ । वेलवासी-समुद्रवेलासनिधिवासी । भग० ५१९ । समुद्र. वेरस्स-वरस्यम् । जीवा० २४५ । वेलासन्निधिवासी । औप० ६१ वेरिय-वैरिण:-सानुबन्धशत्रभावः । ज्ञाता० ८७ । वेलविय-विडम्बित: । आव० ४३० । वेरो-वैरी-जातिनिबद्धवरोपेतः । जीवा० २८० । वेला-लवणसमुद्रशिखामन्त विशन्ती बहिर्वाऽऽयान्तीमग्रवेरुलिए-पृथिवीभेदः । आचा० २६ । वैडूर्यः-मणिभेदः। शिखा । ठाणा० २२८ । षोडशसहस्रप्रमाणामुत्सेधतो उत्त० ६८६ । वडूयंकाण्ड-तृयीयं वैडूर्याणां विशिष्टो | निष्कम्भतश्च दशसहस्रमाना लवणजलधिशिखा । सम० भूभागः । जीवा० ८६ । वैडूर्यः । प्रज्ञा० २७ । । ८३ । जलवृद्धिलक्षणा । औप० ४८ । सामान्यत एव वेरुलिय-वडूयं-रत्नविशेषः । प्रश्न. १३४ । वैडूर्य:- तदेकदेशो मुहूर्तादिः । आव० ५६३ । जलधिवेलाविषयमणिविशेषः । आव० ५२१ । वैडूर्यः-रलविशेषः । भूमीनामुद्वेधो भूमिमध्येऽवगाहः । अनु० १७४ । गुर्विणीशाता०३१ । वेलामासः । ओघ० १६५ । वेला-समयः । पिण्ड. ( १०२०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286