Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पोज्छित्तिनय ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ वोसिरण
भग० ३०२ ।
वोलति-व्यतिकामति । आव० ८५३ । वोच्छित्तिनय-व्यवच्छित्तिनयः - व्यवच्छित्तिप्रतिपादनपरो वोलयति-कामति । ६० प्र० २४१ आ । नयः-पर्यायास्तिकनयः । नदी० १९५ ।
वोलित्ता-उल्लङ्घ्य । आवा० ३८४ । वोच्छिन्न-अनुदितः । भग० २९२ ।
वोलिही-व्यतिवति । ग० । बोच्छिन्नघर-व्यवच्छिन्नग्रहं असंबद्ध उपाश्रयः । ५० प्र० बोलेंत-व्यतिक्राम्यन्तः । आव० २६१ । १८६ अ ।
बोलेइ-व्रजति । आव० ६८५ । वोच्छिन्नसंसार-व्युच्छिन्नसंसार:-टितचतुर्गतिगमनानुब. | वोलेहाम-पुरतो बमिष्यामः । बृ. तृ० ६४ अ । न्धः । भग० १११ ।
वोल्लंत-व्यतिव्रजन् । बाव. ३७० । वोच्छेय-व्यवच्छेदः-पानोत्तरकालम् । जीवा० ३५१ । वोल्लग-
। नि० चू० द्वि० १०६ था। वोझ-बाह्य-दुरापनेयं-श्लष्णतरम् । ज०प्र० २७५ । वोल्छेति-वत्याभावे बाहाहि उरं पाउणति । नि० चू० वोग्झिहिइ-वक्ष्यति-बहमानं भविष्यति । बृ. वि. वि. ३० ।
वोसट्टमाण-विकसन्-स्फारोभवन् वर्षमानः । भग० ६३ । पोण्ण-तृणकाष्ठहारादिकमधमकर्म । सूत्र. ३२५ ।। परिपूर्णभृततया उल्लुछन् । जीवा० ३२२ । वोवाण-व्यवदान-पूबंकृतकर्मवनलवन-कर्मकचवरशोधनं | वोस?व्युत्सृष्टः । भग० ४९ । म्युत्सृष्टः-निष्प्रतिकर्मशवा । ठाणा० १५७ । व्यवदान-पूर्वकृतकर्मवनहगनस्य | रीरता । सूर्य० २६३ । व्युत्सृष्टः-कायोत्सर्गस्थः । दश. लबन-प्राक्कृत कर्मकचवरशोधनं वा । भग० १३८ । | १७६ । जं आउग्गहातो परेण । नि० चू०प्र० २४६ व्यवदानं-कर्मनिर्जरणम् । भग० १४१ । कर्मनिर्जरा । था । भरितं । नि० चू० वि० १२१ अ । प्रलुठिते । बृ० बाव. २८० । व्यवदानं-पूर्वबद्धकर्मापगम । उत्त० द्वि० २४३ अर्णसणं पव्वक्खा ।
आ। वोदाणफल-व्यवदानफलं-व्यवदानं-पूर्णकृतकर्मवनगहनस्य | वोसटकाए-व्युत्सृष्टकायः-परिकर्मवर्जनतः त्यक्तदेहः । लवनं प्राक्कृतकर्मकचवरशोधनं वा फल यस्य तद्वयव- ठोमा० ४६४ । दानफलम् । भग १३८ । वोदाणफलः-व्यवदानफलं- वोसट्ठचत्तदेह-व्युत्सृष्टत्यक्तदेहः । आव० १४२ । व्युस्मृतपोविशेषः । मग. १४० ।
टत्यक्तदेहः । आव० ६४८ । व्युत्सृष्टत्यक्तदेहः-व्युत्सृष्टो वोहो- । नि० चू० द्वि० ४३ अ । व्य० प्र० ६८ । भावप्रतिबन्धाभावेन त्यक्तं विभूषाकरणेन देहः-शरोरं यन वोद्रः
। आच० २६ ।। स । दश० २६७ । वोप्पालया-छिड्डा । नि. चू. प्र. ५३ अ। वोसट्टदेह-व्युत्सृष्टदेहः-प्रलम्बितबाहुस्स्यक्तदेहः यो दिव्यो. वोमाण
| नि० चू.द्वि०७१ । पसगैष्यपि न कायोत्सर्गभङ्ग करोति । ओघ० १७५ । वोयड-ध्याकृतो लोकप्रतितशब्दार्थ: । भग० ५०० । व्युत्सृष्टदेहः-स्यक्तदेहः । ओष० १७५ । वोयाण: वनस्पतिविशेषः भग०८.२ । ।
वोसविय-अनेकधा मनसा व्युस्सृष्टम् । बृ• तृ. २२१ अ । वोर-फल विशेषः । प्रशा० ३२८ ।
विसिट्ठ-वृत्सृज्य । ओध० १७४ । वोरमण-ध्युपरमण प्राणेभ्यो जीवस्य व्युपरतिः । प्राणव- | वोसियायरणे-बालतपस्वी । भग० ६६५ । धस्य षोडशमपर्यायः । प्रश्न. ६ ।
वोसिरण-व्युत्सर्जन-परिष्ठापनम् । आव० ६३४ । वोल-रोल । नि० चू • प्र. २१. छ ।
अणसणपञ्चक्खाणकालो। नि० चू० प्र० २०७ आ । बोलZमाग-व्यपलोड्यन् छद्यमान् जलः । भग० ६३ । व्युत्सर्जन-परित्यागः । ओघ० १९३ । व्युत्सजन-परिविशेषेण उल्लुट्ठन् । जीवा , ३२२ ।
त्यागः । ओष. १९३ । (१०२४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286