Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
घेजा ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[ वेणुवालि
वेता-विद्याः भिषग्वरः । ज्ञाता. १७६ ।
येन चरति विनयो वा प्रयोजनमस्येति वैनयिकः । वेडतिय
। औप० ६३ ।। आव० ८१७ । वैनयिकं तत्फलं कर्मक्षयादि । ज्ञाता. वेडसरुक्ख-नेमिनाथच त्यवृक्षः । सम० १५२ । ।
६१ । मूल्यम् । नि० चू० तृ. ६६अ। वडुबग-बेडुम्बग:-नरेन्द्रादिविशिष्टकुलोद्गतः । आव• | वेणइयवाइ-विनयेन चरन्ति स वा प्रयोजनमेषामिति ६२८ ।
वैयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः, विनय वेड्डा-व्यर्धाः-लजाप्रकर्षवन्तः । ज० प्र० १३४ ।
एव वा पैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्तीत्ये. वेडिकरण-परं परिणयणं । नि० चू० तृ. ८९ मा।
अंशीलाश्च ते वैनयिकवादिनः । भग० ६४४ । वेड्डिया-वेटिका राजकन्यका । बृ० तृ० ६६।
वेणइया-लिपिविशेषः । प्रज्ञा० ५६ । विनय:-गुरुशुश्रषा वेड्डेति-वर्धयति-प्रमार्जयती । निरय० २६ ।
सकारणमस्यास्तस्प्रधाना वा वैनयिकी बुद्धिः । चतुर्विध. वेढ-वेढा-छन्दो विशेषः । नंदी. २१० । ज्ञाता० २१८,
बुद्धयो द्वितीया । आव० ४१४ । विनयेन चरति तत्प्र२२८ । वेष्ट:-ग्रन्थिः । उत्त० ५४८ । वेष्टक:-वर्णकः।
योजनो वा नयिका । सूत्र० २०८ । नयिक -विनय. ज० प्र० २४३ । वेष्टक:-वस्तूविषयवर्णकः । ज० प्र०
फलं कर्मक्षयादि । भग०१२२ । आचार्यादयः । व्य. २३४ । वेष्टक:-छन्दो विशेषः। अनु० २३३ । वेषक:- प्र० २४१ । छन्दोविशेषः । सम० १०८ ।
वेणइयवाईणं
। सम० १११ । वेढओ-वेष्टक:-वर्णकः । ग. प्र. १७३ । नि० चू०
वेणतिपा-वैनयिको-विनयलभ्यशास्त्रार्थसंस्कारजन्या । प्र. १३ अ ।
राज. ११६ । वेढग-ग्राहविशेषः । जीवा० ३६ । ग्राहविशेषः । प्रशा
वेणतियावादी-विनय एव बैनयिकं तदेव निःश्रेयसाये
त्येवंवादिनो इति बैनयिकवादिनः । ठाणा० २६८ । वेढणय-वेष्टनक:-कर्णाभरणविशेषः । ज० प्र० १०५ ।
वेणय-विनयः । ज्ञाता० ६.। वेढिम-वेष्टनं वेष्टस्तेन निवृत्तं वेष्टिमं-मुकुटादि । ठाणा० वेणा-कल्पकवंशप्रसूतशकटालस्य षष्ठी पुत्री । आव. २८६ । वेष्टिम-वेष्टितनिष्पन्नं पुष्पलम्बूसकादि । भग० ४७७ । वेष्टिम-वेष्टनतो निष्पाद्यन्ते । ज्ञाता. १७९|| वेणि-वेणी-बृहत्तरा आपणाः । आपणस्थितव्यवहारिणो वेष्टिमं-यत् पुष्पमुकुटमिवोपर्युपरिशिखराकृत्या माला- वा । बृ• द्वि० १५४ आ । स्थापनम् । ज० प्र० १.४ । वेष्टिमं-पुष्पमयमुकुट. वेणिभूए वनिताशरिसः । ज्ञाता० १६० । रूपम् । दश० ८७ । वेष्टिम-बोष्टनेन नि वृत्तं पुष्प- वेणीबंधो-बोणीबन्धः । आव० ३५५ । गेन्दुकदत् । प्रश्न० १६० । वेष्टिमं-उपर्युपरिशिखरा. | वेणु-वनस्पतिविशेष: : भग० ८०२ । आचा० ४१२ । कृत्या मालास्थानम् । जीवा. २६७ । वेष्टिम-यद्ग- वेणुः-वंशः । प्रज्ञा० ३७ । वेणुः- वंशविशेषः । ज० थित सद्वेष्टयते । ज्ञाता० ५३ । वेष्टिमं-पुष्पवेष्टन- प्र. १०१। वंशः । सूर्य० २३३ । वंशविशेषः । क्रमेण निष्पन्नमानन्दपुरादिप्रतितरूपम्, अथवा एकं | जीवा० २६६ । वेणुः-आतोद्यविशेषः । प्रज्ञा० ८७ । द्रव्यादीनि वा वस्त्राणि नेष्टयतु रूपकं उत्थापयति | वेणुओ-वाद्यविशेषः । ठाणा० ३३१ । तद्वेष्टिमम् । अनु० १२ । नेष्टिम-वस्त्रादिनिर्वतितपुत्त. वेणुग्गह-वंशग्राहः । जं० उत्त० ४६६ । लिकादि । आचा. ४१४ ।
वेणुदालि-लोकपालः । ठाणा० २०५। उत्तरनिकाये वेदेतु-वेष्टयित्वा । आव० ३५१ ।
तृतीय इन्द्रः । भग० १५७ । जीवा० १७० लोकपाल:-- वेणइय-विनयेन चरतीति वैनयिकःशिष्यः । दश सुवर्णकुमाराणामधिपतिः । प्रशा०९४ । ११३ । वैनयिक-विनय फलम् । नंदी. २१० । विन-वेणुदाली-सुवर्णकुमारेन्द्रः । ठाणा० ८४ ।
( १०१६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286