Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 267
________________ पेंदगणं ] माचार्यश्रोमानन्दसागरसूरिसङ्कलित: [ वेउम्विय वेंदणगं । नि० चू० प्र० २७० अ। वेइय-वेदितं-कथितम् । आचा० १२३ । चपलम् । वेअच्छगसुत्तग-वैकक्ष्यसूत्रक-उत्तरासङ्गम् । ज० प्र० ज्ञाता० २६ । वेदित:-अनुभूतः । भग० २४ । २७५ । वेइया-वेदिका-पाश्वतः परिकररूपा । प्रश्न. १५२ । वेअड्ड-वैतात्यः-पर्वतविशेषः । ज० प्र० ६७ । वेविका-प्रमाणाङ्गुलप्रमेयः । अनु० १७।। वैदिकाः वेअडकूड-वैताढ्यनाम्नो देवस्य निवासभूतं कूटं वैताढय. विद्यवृताः । दश० १२७ । वेदिका । ओघ० १.६ । कूटम् । ज० प्र. ७७ । वेदिका-उपवेशनयोग्यमत्तवारणरूपा । जीवा. १८२ । वेअडगिरिकुमार-कोडाकारित्वात् वैज्ञाढय गरिकुमारः । वेदिका-उपवेशनयोग्याभूमिः । जीवा० २७६ । उपवेज. प्र. २१६ । शनयोग्यमत्तवारणरूपा । ज. प्र. २५ । वेदिकावेअणअ-वेतनक-कुविन्दादीनां व्यूतवस्त्रव्यतिकरेऽयं प्रदा जम्बूढीपजगस्यादिसम्बन्धी । प्रज्ञा० ७१ । वेदिकानम् । अनु० १५४ । उपवेशनयोग्यमत्तवारणरूपा । राज. ८४ । वेअद्ध-वंताढ्यकूटनाम । ज. प्र. ३४१ ।। वेइपुडंतर-द्वे वेवद्विके वेदिकापुटं तेषामन्तरं वेदि कापुटावेअरणीति-वैतरणीति पस्माधार्मिकः, स च पुयरुधिर- न्तरम् । ज० प्र० २५ । । वेदिके वेदिकापुटं तेषाप्रपुताम्रादिभिरतितापात्कलकलायमान भूतां विरूपं तरणं मन्तरं वेटिकापुटान्तरम् । जावा. १८२ । प्रयोजनमस्या इति वैतरणोति । सम० २९ । वेइयाबद्ध-वेदिकाबद्ध-यत् जानुनोरुपरि हस्ती निवेश्यायो वेआलिया-विताले-तालाभावे भवतीति वैतालिकी। वा पाश्र्वयोर्वा उत्सङ्गे वा एकं वा जानु करद्वयान्तः ज० प्र० ३८ । कृत्वा वदन्ते तत् । कृतिकर्मणि दशमो दोषः । आव० वेआवच्चं-व्यापृतभावे वैयावृत्त्यम् । दश० ३१ । वैया ५४४ । वृत्त्य-भक्तपानादिभिरुपष्टम्भः । औप० ४३ । | वेइयाबाहा-वेदिकापार्यम् । राज० ८४ । वेदिकाबाहावेआवडिय-व्यावृत्तभावः वयावृत्त्यं गृहस्थं प्रत्यनादिसम्पा- | वेदिकापार्श्वम् । जीवा० १८२ । वेदिकापाश्र्वम् । ज० दनम् । दश० ११७ । प्र. २५ । वेइअसंठाणसंठिओ-वैदिकासंस्थानसंस्थितः । जीवा. वेउट्टिय-व्यावृत्य व्यावृत्य प्रतिदिवसं अनुज्ञापनम् । व्य. २७६ । । द्वि० ७२ अ । वेइआ-वेदिका-उपवेशनयोग्या भूमिः । ज० प्र० १२१ । वेउविव-विकृतम् । ठाणा. १३८ । विकृतम् । ओघ.. वेइए-वेदनं-कर्मणो भोगः । भग० १६ वेदिताः स्वेत ५२। रसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानु- | | वेउम्विइ-बक्रिय-विकृतम् । ओघ० २१६ । भावाः । भग० २४ । वेदित:-कथितः-प्रतिपादितः । | विउविए-विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकम् । बाव. ११६ । सम: १४३ । वैक्रिय-विविधा विशिष्टा या क्रिया वेइजत-वेद्यमान-अनुभूयमानं त्रुटितरसं शुद्धपुञ्जलक्षणम् । विक्रिया तस्यां भवं वैकुर्विकं, विकुर्वणं-विकुर्वः विवि. विशे० २८६ । धा किया तेन निवृत्तं वा । प्रज्ञा० २६८, २६६ । वेइज्जति-वेद्यते-क्षिप्यते अप्रमादेन । ठाणा. १३५ । वैक्रिय-विविधा विशिष्ट वा क्रिया विक्रिया तस्यां भवं वेल्लमाण-व्ये जमानं कम्पमानम् । भग० ।। वैक्रियम् । सम० १४३ । विवधा विशिष्टा वा क्रिया बेइमाणा-वेद्यमाना-ईपिथिकीक्रियाया द्वितीयो भेदः । विक्रिया तस्यां भवं वैक्रियम् । जीवा १४ । आव० ६१५। वेविय-विविधा विशिष्टा वा किया विक्रिया तस्या वेइलमारणे वेइए-व्येजमान-कम्पमानं म्येजितं-कम्पितम्।। भवं विक्रियम् । ठाणा० २९५ । विभूषितः । भग. सम० २८. ७४६ । महत्प्रमाणम् । नि० चू० प्र. १०८ आ ।। (१.१४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286