Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चीहि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ वूड्डसावग
। ठाणा० ३३३ । एकाकिनो निद्रावशे सति । ओघ० नि० पू० द्वि० ८४ अ । दंडिक: द्विजो वा । बृ० तृ. ७६ । पृथग-अन्यत्र वसतो अवस्थानम् । आव० ३१० २४ आ । कलहो । नि० चू० तृ. ३५ अ। सङ्ग्रामः । विवक-पृथग् । ब्र. प्र. २०२ अ ।
ठाणा० ४७७ । न्युग्रहः-परस्पर विग्रहः, दडीकादीवीहि-वीथिः-पन्थाः- । आव० ४४ । व्रीहिः । ओघ० नामादिशब्दात्सेनापत्यादीनां च परस्परं विग्रहः । व्य.. १६. । वीथिः । उत्त० २२२ । व्रीहिः-धान्यविशेषः। द्वि० २४३ अ । व्युद्ग्रहः-संग्रामः। व्य० प्र०६२ अ । दश० १९३ । उभयोरपि पाश्र्वयोरेक कश्रेणिभावेन यत् वग्गाहणमढी-
।नि० चू० द्वि० ४३ अ । श्रेणियं सा वीथी । ज० प्र० २४ ।
वुग्गाहणया-वि कुत्सायां उत् प्राबल्येन ग्राहणता व्युद्वीहिती-वीथिका-मार्गः । वाणा० ३६६ । . ग्रहणता । ओघ• १८ । वीहिमुहं-
। नि० चू० द्वि० १८ ।। वुग्गाहिए-कुप्रज्ञापकदृढीकृतविपरीतावबोधः । बृ० त० वीही-व्रीहिः-धान्यविशेषः, तृणपञ्चके द्वितीयो भेदः । । १०६ अ ।
आव • ६५२ । वीथि-उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन | वग्गाहित-व्युमाहित:-कुप्रज्ञापकदृढी कृतविपर्यासः । यच्छ्रेणिद्वयं सा । जीवा० १८१ । वीथी-मार्गः । जीवा० ठाणा. १६५। २७९ । वीथ्या । आव० ३६७ । व्रीहिः। सूत्र० ३०९।। वुग्गाहिय-विशब्द:-कुत्सायामुत्-प्राबल्येन केनचित्प्रत्यतणविशेषः । ठाणा० २३४ । सामान्यशालिः । भग०
नीकेन व्युग्राहितः । ओघ १८ । २७४ । औषधि विशेषः । प्रज्ञा० ३३ । वीथी-क्षेत्रमार्गः।
वुग्गाहेइ-च्युद्ग्राहयति । आव० ३११ । ठाणा. ४६६ ।
वुग्गाहेमाण-व्युग्राहयनु विरुद्धग्रहवन्तं कुर्वन्तीत्यर्थः । वीहुयण-वीजनः । आचा० ३४५ ।
भग०.४८६ । व्युग्राहयन् । आव० ३१४ । व्युग्राहवंदघडिया- ।नि० चू० प्र० २५३ आ।। यन् । उत्त. १५७ । वुइयं-उदितम् । आव० ३७० ।
उच्चमाण-उच्यमान:-पृच्छमानः। भग० ११४ । वुक्कत-व्युत्क्रान्तः । दश० २०५ ।
वुच्चू-गुच्छाविशेषः । प्रज्ञा ३२ । वुक्कति- व्युत्क्रान्ति:-निष्क्रमणम् । प्रज्ञा० ४४ । वुच्छ-देशीपदस्वादवदग्धं-विनष्टम् । बृ० प्र० २०८ आ । वुक्कतो-व्युत्क्रान्तिः-प्रज्ञापनायां षष्ठं पदम् । जीवा० उषितः । ओघ० १२४ । उषितः । मर० । व्युषितः ।
ठाणा० ४०३ । वुच्छ:-उषितः । उत्त० ३८७ । वुक्कसाहि। आचा० ७८ ।
छेदः-निरोधोऽदानं च । आव.८१९ । वुक्कारेति-मुखेन वुक्कारशब्दं करोति । जीवा० २४८ । वुच्छेय-व्युच्छेद:-विशेषेण पुनरसम्भवलक्षणेनोच्छेदःवुगाहिजइ-व्युद्ग्राह्यते । आव० ४३६ ।
अभावः- व्युच्छेदः । उत्त० ५७८ । वुग्गह-व्युद्ग्रहः-मिथ्याभिनिवेशः । ठाणा० ३५१।। तुझइ-उह्यते-ह्रियते । आव० ५२८ । विग्यहो विग्रहो वा-कलहः । अब्रह्मणो द्वादशमं नाम । वुट्ठ वृष्टः वर्षणम् । दश० २२२ ।। प्रभ० ६६ । व्युद्ग्रहः-विपरीतोऽभिनिवेशः। अब्रह्मणो वूडलिय-
। नि० चू: प्र० १०१ अ । द्वादशमं नाम । प्रश्न. ६६ । व्युग्रहः- समामः । | डुकुमारी
। निरय. ३७ । आव० ७३१ । व्युद्ग्रहः-दण्डादिषातजनितो विरोधः । वुड्ड-वृद्धः-बादरशरीरी । सूत्र. २२३ । वृद्धः तापसः । उत्त० ४३५ । ध्युग्रहः-सङ्ग्रामः । दश० २२२ । विग्रहः- । औप. ६० । वृद्धः-तापसः प्रथममुपश्चत्वात् । शाता. कलहः । ओघ० ५६ । व्युद्ग्रहः-सङ्ग्रामः। व्य प्र. १६३ । वृद्धः-तापसः । अनु० २५ ।। ६२ अ । व्युग्रहः-मिथ्याभिनिवेशः, विप्रतिपत्तिः । वूड्डसावग-वृद्धश्रावकः । ज्ञाता० १६३ । वृद्धभावक:ठाणा० ३७५ । नि० चू० द्वि ७१ अ। कचहो । ' ब्राह्मणः । औप० ९० ।
( १०१२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286