Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बोरदेवबुबुध]
आचार्यश्रोमानन्दसागरसूरिसङ्कलित:
[ वोरिय
D
-
-
नम् । आव० ६५१ । वीरस्तवः-सूत्रकृताङ्गस्य षष्ठम- नं तद् वीरासनम् । भग० १२५ । सिंहासनम् । ध्ययनम् । उत्त० ६१४ ।।
औप० ४० । वीरासनम् । आव० ६४८ । वीरासनं धीरदेवबुबुध-नामविशेषः । अनु० २७१ ।
भूज्यस्तपादस्य सिंहासनोपवेशनमिव । प्रश्न० १.७ । वीरपुर-वीरकृष्णमित्रराजधानी । विपा० ६५ । नमिः | वीरासनं-यत् सिंहासन स्थितस्य तदपनयने तथैवावस्था. जिनस्य प्रथमपारणकस्थानम् । आव. १४६ ।
नम् । उत्त० ६०७ । सिंहासनोपविष्टः । ज्ञाता० ७२। वीरप्पभ- षट्सागरोपमस्थितिकं देव विमानम् ।सम० १२॥ | वीरासणिए-वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य वीरभद-वीरभद्र:-कनकपुरनगरस्य श्वेताशोकोद्याने यक्षः। सिंहासनापनोदे यादृशमवस्थानं तद्यस्यास्ति स वीरासविपा० ९५।
निकः। औप० ४०। वीरभद्र-मोतिपरिगृहीताऽहंप्रतिमा । आव• ८११ । वीरासणिते-वीरासनिको-यः सिंहासननिविष्टमिवास्ते । वोरय-वीय जीवप्रभवम् । ज्ञाता० २११ । वीर्य-मान- ठाणा• ३६७। सोऽवष्टम्भः । भग० ४६६ ।
वीरासन-भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयेन वीरलेस-षट्सागरोपमस्थितिकं देवविमानम् । सम० १२। या कायावस्था तद्रूपं, वीरस्य-साहसिकस्यासनमिति वीरल-उलजायग । नि० चू०प्र० १५५ आ।
वीरासनम् । ठाणा. २६४ । आव. २६६ । वीरलओ-लावकपक्षी । बृ० द्वि० १८६ आ। वीरिअ-वीयं- आन्तरोत्साहः । ज० प्र० १०५ । वीर्य. वोरग-वीरलकः श्येनाभिधानः शाकुनि शकुनिविनाशाय । जीवोत्साहः । ज. प्र. १३०। बीयं-मानसोत्साहः । प्रश्न. १३।
ज० प्र० १५१ । सम० ५५ ।। वीरल्लगसउणो- नि० चू०प्र० २०४ आ। बोरिअप्पवाय-सकम्मत राणां जीवानामजीवानां च वोर्य वीरलसउण-हलायिकः । बृ० वि० २०५ आ। प्रवदन्तीति वीर्यप्रवादम् । नंदी० २४१ । वीरल्लसेण-वीरलश्येन:-श्येना एव, पक्षिविशेषः ।प्रश्न. ८ वीरिए-सूत्रकृताङ्गप्रथमश्रुतस्कंधे अष्टममध्ययसम् । सम० वीरवण्ण-षट्सागरोपमस्थितिक देवविमानम् । सम० १२॥ | ३१ । वीर्य-जीवोत्साहः । भग० ५७ । वीर्य-जीव. वोरचलए-वीरवलयम् । ज. प्र० १६० ।
बलम् । भग० ३११ । विशेषेण इय॑ते-चेष्टतेऽनेनेति वीरसिट-षट्सागरोपमस्थितिकं देवविमानम् ।सम• १२।। वीर्यम् । सत्त० ६४५ । वीरसुणिय-वीर शुनिकः । ओघ. ९६ ।
वरिओ-वीरक:-कृतिकर्मष्टान्ते द्वारिकायां वासुदेवभक्ता वीरसेण-द्वारामत्यां वीरेषु मुख्यः । ज्ञाता० १०० ।। कोलिकः । आव० ५१३ । द्वारावत्यां वीरमुख्यः । ज्ञाता० २०७। वीरसेनः-वीर- वीरित-वीर्य-जीवप्रथवम् । ठाणा० ३०४ । मुख्यः अन्त० २ ।
वीरियंतराइय-यदुदयात् सत्यपि नीजि शरीरे यौवनिवीरसेणि-षट्सागरोपमस्थितिकं देवविमानम् । सम० १२१ कायामपि वर्तमानोऽल्पप्राणो भवति, यद्वा वीरा-वीराः परीषहोपसगंकषायसेनाविजयात् । आचा. शरीरे साध्येऽपि प्रयोजने हीनसस्वतया न प्रवर्तते ४४।
तद्वीर्यान्तरायम् । प्रज्ञा० ४७५ । वीरायमाण- वीरमिवारमानमाचरन्तः वीरायमाणा । आचा0 वीरिय-वीर्य-जीवप्रभवम् । ठाणा० २३ । वीर्य-जीव.
प्रभवम् । ठाणा० ११६ । वीर्ययोगात वीर्यः-प्राणी । वीरावत्त-षट्सागरोपमस्थितिकं देवविमानम् । सम० १२।। भग० ६४ । वीर्य-वीर्यान्तरायक्षयप्रभवाशक्तिः। भग वोरासण वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य २२४ । वीर्य, तृतीयं पूर्वम् । ठाणा० १६६ । वीर्यसिंहासनेऽपनीते यादृशमवस्थानं तत् । भग० ९२४ । सिंहा- | मान्तरोत्साहः । जीवा० २६८ । शक्तः । नि० चू० सनोपविष्टस्य भून्यस्तपादस्यापनीतसिंहासनस्येव यदवस्था- प्र. १८ अ। वीर्य, सूत्रकृताङ्गाद्यश्रुतष्कन्धे अष्टममध्यय
(१०१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286