Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बीईए ]
त्ति मार्गे । भग० ४६६ ।
बीई भए विगता ईतयो भयानि च यतस्तद् वोतिभयम् ।
आचार्य श्री आनन्दसागरसूरि सङ्कलित:
भग० ६२१ ।
बीईएमा व्यतिव्रजेत्, अतिक्रामेत् पारं लभेद्वा । जीवा ०
१३८ ।
atforई वीचिप्रधानानि द्रव्याणि एका दिप्रदेश न्यूनानीत्यर्थः । भग० ६४४ । वीजणकं विधुवनम् । बृ तृ० ६८ आ । वलयति
| ओघ० १६५ ।
वीडक - विकडुभं । नि० चू० द्वि० १४४ आ । वीडग। नि० चू० प्र० १७६ आ । वीडिए - व्रीडितः - लजितः । ज्ञाता० १४३ । वीणति - गवेशयति । नि० चू० प्र० २०६ मा । वीणा - वीणा - तन्त्री सङ्ख्यादिकृतो विशेषः । ज्ञाता० २२६ । वाद्यविशेषः । ततः । ठाणा० ६३ । वैतालिकी । जीवा० १६३ । प्रश्न० १५६ | आतोद्यविशेषः । प्रज्ञा ० ८७ । तन्त्री । प्रज्ञा० ८६ ।
वीणावायण - वीणावादनम् । आव० २६८ । वीणिया
। नि० चू० प्र० १२० अ । वीतभए - वीतभयं नगर विशेषः । आव० २६८ । वीतभयंविगतिद्वारे उदायन राजधानी । आव० ५३७ । वीतभय- सिन्धुसौवीरदेशे नगरम् । बृ० प्र० १६६ अ । वीतरागसु- वीतरागश्रुतं सम्यक्त्वपराक्रमाध्ययनस्यापरनाम, उत्तराध्ययनस्य एकोनत्रिंशतममध्ययनम् । उत्त०
-
वीचिद्रव्याणि
५७० 1
वीतसोग- वीतशोकः - अरुणद्वीपे महद्धिको देवविशेषः । जीवा० ३६७ ।
वीति - विगतेतिकः घुणाद्यक्षरतः । ज० प्र० ११४ । वीतिभए- सिन्धुसौवीरे नगरम्, यत्र उदायणो राजा ।
Jain Education International
१०६ ।
वीतिवतिता व्यतिव्रज्य-अतिक्रम्य । जीवा० २१८ ।
भग० ६१६ ।
वीतिभय - उद्दायणरण्णो नगरं । नि० चू० द्वि० १४५ वीयणय व्यजनम् । आव० ३५७ । अ । नगरं । नि० ० प्र० ३४६ आ । बीति एङ्गा व्यतिप्रजेत् - उल्लङ्घ्य परतो गच्छेत् । जीवा०
वीतिवयइव्यतिव्रजति । आव० २१४ ।
वीथि
| नंदी० १४६ | atati ठिओ-वीथिसंस्थितः - मार्गसंस्थितः । जीवा० २७६ ।
वीभावनं - एहिकपारत्रिकभयोत्पादनम् । नि० चू० द्वि०
[ वियभय
४ आ ।
वीमंसणा - मीमांसा । व्य० प्र० १७० अ । वीमंसा - विमर्श:- पर्यालोचनात्मको मीमांसा वा मातु - परिच्छेतुमिच्छा सा । सूत्र० ३५ । मीमांसा - शिष्याभिप्रायविचारणा । ब्र० प्र० २३९ अ । विमर्शः । आव ० ७०२ । विमर्श: - शिक्षकादिपरीक्षणः । दशमा प्रतिसेवा । भग० ६१९ । विमर्श:- शिष्यादीनां परीक्षा । दशमा प्रतिसेवना । ठाणा ४८४ । विमर्श:- शिक्षकादिपरीक्षा । ठाणा० ४८५ । विमर्श:- विमर्शनं विमर्शः, ईहाया उत्तरः, प्रायः शिरः कण्डूयनादयः पुरुषधर्मा घटन्त इति संप्रत्ययो विमर्शः । आव० १८ । विमर्शन- विमर्शः अपायावगीहायाः परिणामः । नंदी० १५७ । विमर्शनंविमर्श:- यथावस्थित वस्तुस्वरूपनिर्णयः । नंदी० १९० । विमर्श - परीक्षा | बृ० तृ० १७१ आ । परीक्षा । नि० चू० प्र० १०० अ । विशेषविमशंद्वारेण मीमांसा-विचारणा । विशे० १७० । मातुमिच्छा मीमांसाप्रमाणजिज्ञासा । विशे० ३०४ । विमर्शनं विमर्शः । विशे० २२६ ।
विमं सिय- प्रज्ञापितः विचरितः । आव० ६८१ । वीय णूमं । नि० चू० द्वि० ७० या वीयइ - विकृतिः - क्षीरादिका । ठाणा ० २४७ । वीयकहा- वत्सगोत्रे भेदः । ठाणा० ३९० । वोयण - व्यञ्जनं वंशादिमयम् । प्रश्न० १५२ । वीयणग-व्य जनकम् । आव० ६८८ । वीजनकं वंशान दिमयमेवान्तग्रह्मदण्डम् । भग० ४६८ ।
वीयत्ता - प्रीतिकरा । बृ० प्र० १७४ आ । वीयदुहिय भृतम् । नि० चू० द्वि० १२० आ । वोयभय वीतभयं सिन्धसोवीरेषु आर्यक्षेत्रम् । प्रज्ञा." ५५ । वीतभयं - उदयनदेव वसागन्धारश्राद्धवास्तव्यं नव( १००८ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286