Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 260
________________ विहिष्णू ] पात्र के तत् विधिगृहीतम् । ओघ १९२ । विहिष्णू - विधिशं पञ्चचत्वारिंशतो देवतानां उचितस्थान निवेशनाचे नादिविधिज्ञम् । ज० प्र० २०७ । विहिन्नू - विधिज्ञ:- न्याय मागं प्रवेद: । दश० १९५ । विहिप्पगार : - विधिप्रकारः - प्रवृत्तिप्रकारः - विधिभिः - भेदैः प्रचारः प्रवृतिर्यस्याः सा । ज्ञाता० ३८ । विहिभुत्त-कटकच्छेदेन प्रतरच्छेदादिना वा यदुभुक्तं तत् विधिभुक्तम् । ओघ० १९२ । विधिभुक्तं विधिना कट प्रतरसहखादितेन भुक्तम् । आव० ८५६ । विहिय विहितं अनुष्ठानम् । गोष० ४ । विहितं -अनु ष्ठानम् । आव० ६१६ । व्रीहिः । आव० ८५५ । विहितं चेष्टितम् । ज्ञाता० १३ । विही- विधानं विधिः- सम्यग्ज्ञानदर्शनयोर्योगपद्येनावासिः । सूत्र० १६७ | नाम वित्थारो । नि० चू० प्र० ३४ अ । विकप्पो । नि० चु० प्र० २१० बा । विथिः चतुष्पथः । आव० ६७३ | प्रकारः । आव० ६१० । मर्यादा | अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ आव ० ६३९ । अनुज्ञा । आव० ७१३ । विथी । अव० ४२१ । विथिः । उत्त० २७६ । विधिः- प्रकारः । प्रभ० ३८ । विधिः । आव० ४०१ । विधिः । आव० ५८१ । विहीए - विधिना यतनया । बोध० ६२ । विहोकरणमूल - वीथीकरणमूलं - मण्डपिका। बाव० ७६७ । विहुअणा - विघुवणा-वीयणओ । नि० चू० प्र० ५४ मा । विहुण - विधूवनं - व्यजनम् । दश० १५४ विधूवनं - व्यज वोइ वीचिः - ह्रस्वकल्लोलः । भग० ७११ । वीचिःविच्छेदः । भग० ६२५ । अन्तरार्थी रूढः लघुः । ठाणा० ५०२ । वीचिः- प्रतिसमयमनुभवमानायुषोऽपरापरायुर्दलिकोदयात्पूर्वायुर्दलिक विच्युतिलक्षणा । भग० ६२५ । विविक्तस्वभावात् वीचिः । भय० ७७६ । वीचिः-तरङ्गाकाररेखा । प्रश्न० ८३ । वीचिः- उर्मिः । आव० ६०१ । वीइक्कमइ - व्युत्क्रामति - उत्पद्यते । जीवा० व्यतिक्रामति मुध्यति । जीवा० ३३९ । वीइज्ज - वीजयेत् । आचा० ३४५ । वीइत्था - वीजितवान् । भग० १७६ । ૪。。 1 नम् । दश० २२६ । विहुणमाण- विधूनयन् । मर० । बिहु - विविध अनेकधा धूतं अपनीतमष्टप्रकारं कर्म्म येन वीइदव्वा पृथग्भावः - एका दिप्रदेशन्यूनम् । भग० ६४४ । स विधूतः । आचा० १६८ । वीsaas - व्यतिव्रजति व्यतिक्रामति । भग० ३५ । विहुकप - विधूतः करूपो यस्य साधोः स विधूतकरूपः । वोइवयति व्यतिव्रजति व्यतिक्रामति । भग० ९५ । आचा० १६८ । वियरयमला- विधूतरजमलाः- तत्र रजश्च मलश्च रजमलो विधुतो - प्रकम्पितो अनेकार्थत्वात् वा अपनीती रजमलो यंस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो भण्यते पूर्वबद्धं तु मलं इति, अथवा बद्धं रजः निकाचितं मलः, अथवेर्यापथं रजः साम्प्रायिकं मलं इति । Jain Education International आव० ५०७ । विहर- विश्वयः - इष्टजनवियोग: । ज्ञाता० ७९ । विधुरःआत्यन्तिकायामापदि । बृ० पृ० २५० अ । विहरया-विधुरता - वधूर्य - विसदृशता । ओघ० ३६ । विहुवण-वीजनकम् । बृ० तृ० ६८ । विहूय - विधृतः क्षुण्णः - सम्यग् स्पृष्टः । आचा० २४४ ॥ विधूतः - प्रकम्पित:- अपनीतो वा । आव० ५०७ । विहूयकप्प-विधूतः - क्षुण्णः सम्यग्स्पृष्टः कल्पः- आचारो येन स तथा । आचा० २४३ | विहर्-शुष्कः । महाप्र० । विहेडयंत - विहेज्यमानः-ब :- बाध्यमानः । प्रश्न० ५६ । विडयति - विठयतो- विशेषेण विविधं वा बाध्यमानः विनाशयतः । उत्त० ३७० । विहेडिओ-अपहृतः । भक्त० । वीईंगाल - वीतः - गतः अङ्गारः - रागः यस्मासतु वीताङ्गारम् । भग० २६२ । [ वीईपंथठच्चा वीक्कमति-युत्क्रामति - उत्पद्यते । जीवा० ३२२ । वोई पंथठच्चा - कषायाणां जीवस्य च सम्बन्धो वशब्दवाच्यः, वीचिमतः कषायतः, अथवा विविच्य - पृथग्भूय यथाऽख्यात संयमात् कषायदमनपर्यायेत्यर्थः, विचिन्द्रय रागादिविकल्पादित्यर्थः, विरूपा कृति:- क्रिया सरायत्वात् यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा, 'पंथे' ( १००७) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286