Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 258
________________ विह] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ विहाण बिह-अनेकाहगमनीयः पन्थाः । आचा० ३७८ । अटवी | ११९ । विहरति-आस्ते । जीवा. १६३ । तिष्ठति । प्रायो दोर्चा ध्वा भवेत् । आचा. ३८४ । अटवी- ज० प्र० १६ । प्रायः पन्थाः । आचा० ३९८ । विभुञ्जति जोवपुद्गला. विहरति-यथायोगं पर्यटति । आचा० ३५८ । यतन्तः । निति विहं-आकाशः । दश०६६ । विहः-पन्थाः । ओघ० | बाचा० ३५८ । आसते । ज० प्र० ४७ । विहरति१९७। विशेषेण हीयते-विधीयते-क्रियते । भग० ७७६ । तिष्ठति । ठाणा० २३७ । अद्धाण । नि० चू० प्र० १३७ आ। अद्धाणं अणेगेहिं | विहरसि-वर्तसे । ज्ञाता० २०४ । अहेहिं जं गमइ तं । नि० चू० तृ. ३५ आ । नि• विहरिजा-विहरेत-सामाचारीपालनं कुर्यात् । दश० चू० प्र०५५ अ । अध्वा । बृ० द्वि. ५६ आ। अध्वा । बृ० प्र०२०६ मा । विधः-भेदः प्रकारो वा । अनु० २। विहरित्तए-विहत्तुं -स्थातुम् । ठाणा० ५७ । विहर्तुविहग-पक्षी । जीवा० २७० । वर्तितुम् । ज्ञाता० ११२ । विहगगई-विहगगत्या-पक्षिन्यायेन परिवारादिवियोगेनका. विहरित्ता-विहर्ता-अवस्थाता । उत्त० ४२४ । किनो देशान्तरगमनेन च या सा विहगपतिप्रवज्या । विहरिय-विहृत:-क्षुण्ण:-आसेवितः । ओघ ८५ । ठाणा० २७६ । विहायसि-आकाशे गतिविहायोगतिः। विहरे-विहरेतु-अवतिष्ठेत् । सूर्य० २९४ । व्यहार्षीत् । दश० ७० । उत्त० ६.। विहगपवज्जे-विहगस्येवेति दृश्यमिति, विहतस्य वा विहलावीभूओ-उन्मत्तः । नि० चू० प्र० ३४५ अ । दारिद्रयादिभिररिभिर्वेति प्रव्रज्या । ठाणा० २७६ । विहलियग-भ्रष्टराज्यः । धाटितो वा । उत्त० २२१ । बिहडइ-पृथग्भवति । श्राव० ३२१ । विपतति-विशेषेण | विहल्ल-विहल्ला शिक्षायोगदृष्टान्ते श्रेणिकचेल्लणापुत्रः। भाव बलापचयादपैति । उत्त० ३३८ । ६७६ । विहल्ल:-चम्पायां कुणिकराज्ञोऽनुजः । भग० विहडई-विध्वस्यते-जीवविप्रमुक्तं च विशेषेणाधः पतति ३१६ । ते शरीरम् । उत्त० ३३८ । विहव-विभव:-सम्पत्तिः । ज० प्र० ४.३ । विहणिज्जा-विहन्यात-उलङ्घयेत् । उत्त० ११० । विहवा-रंडा । नि: चू० प्र० २६७ अ । विहत्थि-वितस्ति:-द्वादशाङ्गुलप्रमाणा । अनु० १५६ । विहसियं-विहसितं-अर्द्धहसितादि । ज्ञाता० १६५ । विहत्थी-द्वादशाङ्गुलप्रमाणा । भग० २७५ । चत्वार्य-दिहा-विहगा-भारंडा । बृ• तृ० १०८ आ। द्विधा । गुलानि वितस्तिः । ओघ, २१४ । द्वादशाङ्गुलानि आव० ६४१ । वितस्तिः, द्वी पादौ वितस्तिः। ज० प्र० ९४ । | विहाए-द्वितीय: प्रज्ञापनेन्द्रेः । ठाणा० ८५ । विहम्मणा-विमिताः । विशे० ९५० । विहाडिय-विघट्टितः । विशे० ५५२ ।। विहम्मसि-विहन्यसे-विविधं बाध्यसे । उत्त० ३१७। विहाडिया-उद्घाटिता । आव० ५५६ । विहम्मिया-विधर्मिता-च्याविता। बृ० द्वि० २५५ आ। विहाडेइ-उत्घाटयति । राज० १०८। विहम्मेमाण-विधर्मयनु-स्वाचारभ्रष्टान् कुर्वन् । विपा० विहाडेहि-विघाटय-सम्बन्धीवियोज्य उद्घाटय । ज० प्र० २२३ । विहरंता- । नि० चू० प्र० ३१४ अ। विहाडेत्तु-विघाट्य-विदार्य । प्रश्न १६ । विहरइ-आस्ते । सम० ८६ । विहरति-आस्मानं वासं विहाण-विधान-स्वरूपस्य करथम् । भग० २८२ । भेदः । यतिष्ठति । भग० १३ । विहरति-आस्ते । भग० भग» ८७४ । विधान-विशेषः कालादिरिति । भग. १२३ । विहरति-अवतिष्ठते । सूर्य २६२ । विहरति- २० । विधान-विशेषः : जीवा० १९ । विधान-भेदः पास्ते । विपा० ३३ । विहरति-अवतिष्ठति । जीवा. प्रकारः । आव २६ । विवक्तं- इतरव्यवच्छिन्नं धान (१००५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286