Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 256
________________ विसुणीय ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४. [विसीसंण विसुणीय-विशेषेण श्रुत:-विज्ञातः विश्रुतः । प्रश्न. ८६ ।। विसूईया-विध्यतीव शरीरं सूचिभिरिति विसूचिकाविसुत्तिआ-विस्रोतसिका-चित्तविक्तिया । दश० १६५ ।। अजीर्णविशेषः । उत्त० ३३८ । विस्रोतसिका अपध्यानम् । आव. ४०७ । | विसूणियंग-उस्कृताङ्ग:-अपगतत्वक् । सुय. १७। विमुत्तिया-विश्रोतसिका-स्त्रीरूपादिस्मरणनिता चित्तः | विसूणियंगमंग-जातस्वपथुकाङ्गोपाङ्गः । प्रभ० २१ । विलुप्तिः । बृ. द्वि० ४० ब ।। विसूरंतो- ।नि चू० प्र. १४१ । विसुद्ध-विशुद्ध-रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया | विसूर ई-विषीदति । आव० ११५, ३०८ । लेपकल्पवालाग्रापहारेणेन विशेषतः शुद्धः-विशुद्धः। भग• | विसूरण-अप्राप्तो मनःखेदः, परस्य वा मनःपीडा । प्रश्न २७७ । विशुद्ध-वियुक्तम् । दश० १ । विशुद्धः-मुक्तः।। १७ । विस्मरणम् । नि० चू. दि. १२२ । दश २१२ । ब्रह्मलोके षष्ठप्रस्तरः । ठाणा० ३६७ । विसूरणा-चित्तखेदः । प्रभ० ६२ । विशुद्धः-त्रिविधसम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धी-| विसूरेति । ओघ०६९ । भूतः । प्रज्ञा. ६१० । विशुद्धः-निर्मलः । जीवा० | विसूहिय-द्वाविंशतिसागरोपमस्थितिकं देवविमानम् । सम. २५५ । विशुद्धः-शुचिः । ओघ. १२८ । स्वाभाविक- ४१ । तमोविरहात सकलदोषविगमात् विशुद्धः। सम० १४.। विसेढो-विणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते । जिणकप्पियो पाउरणवज्जियो। नि० चू.प्र. १०९।। विशे० २०७ । । विशुद्धः-यथावस्थितः । आव• ४१५ । स्पष्टः । नि० | विसेस-विशेषः-प्रज्ञापनायाः पञ्चम पदम् । प्रज्ञा० ६। चू० प्र० २३३ अ । विशुद्धः-अरजस्वलत्वादि । ज्ञाता | विशेष:-विशिष्टत्व माहात्म्यम् । उत्त० ३६६ । विशेष:१२४ । विशुद्ध-रहितम् । राज ५ ।। प्रकारः । प्रभ० ६३ । विश्लेषे कृते योऽवशिष्टः सो विसुद्धपण्ण-विशुद्धप्रज्ञः-निर्मलावबोधः। उत्त० २६८।। विश्लेषः । ज० प्र० ४८७ । विशेष:-गुणः । सूर्य विसुद्धपरिहारिया- ।नि० चू०प्र० ३३८ आ। ५० । विश्लेषः । सूर्य० १५५ । विसुद्धसिद्धिगत विशुद्धा-रागादिदोषरहितस्वेन निर्मला या विसेसण-विशेष्यते परस्परं पर्यायजातं भिन्नतया व्यवसिद्धिः-कृतकृत्यता सैव गम्यमानस्वाद् गति: विशुद्धसिद्धि स्थाप्यते अनेनेति विशेषणम् । व्य० प्र० १३ वा । गती-जीवस्य स्वरूपम् । प्रश्न. १३३ । विसेस दिटुं-विशेषतो-दृष्टार्थयोगाद् विशेषदृष्टम् । अनु. विसुद्धी-पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात् वि- १६ । शुद्धिः । अहिंसायाः षड्विंशतितमं नाम । प्रभ० ६९। विसेसढुंढण-विशेषलुण्ठनं निर्मर्यादम् । उत्त० १४६ । विशुद्धिः-विषयविभाषाव्यवस्थापनम् । दश० ६४ । विसेसा-विशेषा:-नित्यद्रष्यवृत्तयोऽन्स्यस्वरूपा व्यावृत्त्याविशुद्धि:-क्षपणम् । विशे० ११४३ ।। कारबुद्धिहेतवः । विशे० ८६५ । विसुद्धयमान: ठाणा० ५३ । विसेसिय-विशेषितं-निर्धारितम् । पिण्ड ० ५३ । विसद्धयमानक-सूक्ष्मसम्पराये प्रथमो भेदः । ठाणा० विसोत्तिया-विस्रोतसिका-शा। आचा० ४३ । विनो३२४ । तसिका-अपध्यानम् । आव० ६०२ । विस्रोतिका-विमा. घिसुमरियं-विस्मृतम् । आव० ८२८ । गंगमनमपध्यानम् । विशे० ११७७ ।। विसुयाविए-विशोधितः । व्य. द्वि० १६३ आ। । विसोद्धि-विशुद्धिः-दोषाणामभावः । उत्त० ५८३ । विसुयावेऊ-शोषयितुम् । बृ० प्र० ३११ अ । विसोधेमाण-विशोधयन्-पादादिलग्नस्य निरवयवत्वं कुर्वन् विसूइया-विशुचिका । आचा० ३६२ । विशुचिका । शोचभावेन वेति । अथवा सकृद्विवेचन बहुशो विशोध. आव० ६२६ । विसूचिका । आव० ३५३ । विसूचिका- | नम् । ठाणा० ३३० । अतीसारः। उत्त० १६. । । विसोसण-वषोषण-अभोजनम् । आव० ६१ । ( १.०३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286