Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विसहनंदी]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ विसुज्झमाण
सेनः-शान्तिनाथचक्रिपिता । आव० १६२ ।
१३३ । विसहनंदी-विशाखनन्दी-विश्वनंदीराशः पुत्रः । आव. विसालवच्छ-विशालवक्षो-विस्तीणोरःस्थलम् । ज्ञाता. १०२.
१३३ । विसा-विषा-परलोकफलविषये सायरपोतदुहिता । आव० विसाला-विशाला-महावीरजननी । भग. ११४ ।
विशाला-विस्तीर्ण सूदर्शनायाः षष्ठं नाम । जीवा. विसाएमाण-विशेषेण स्वादयन् । भग० १६३ । २६९ । विशाला-पश्चिमदिग्भाव्यञ्जनपर्वतस्य दक्षिणस्यां विसाएमाणा
। ज्ञाता० ३७ ।। पूष्करिणी । जीवा०३६४ । विशाला-विस्तीर्णा । ज० विसाओ-विषादः-देन्यम् । प्रश्न. ६२ । विषादः-स्ने प्र. ३३६ । अञ्जनकपर्वते पुष्करणी । ठाणा० २३० । हादिसमुत्यः सम्मोहः । आव० ६२६ ।
विसालिस-मागधदेशीयभाषया विसदृशं-स्वस्वचारित्रविसाण-विषाणं-शृङ्गम् । ज्ञाता० १०४ । विषाण:- मोहनीयकर्मक्षयोपशमापेक्षया विभिन्नम् | उत्त० १८७ । शुकरदन्तः । उपा. ४७ । विषाणं-हस्तिदन्तः । प्रश्न विसाहदत्ता-वैशाखदत्ता । उत्त० ३८० । ८ । विषाण-शृङ्गः । अनु० २१२ ।।
विसाहभूई-विसाखभूतिः-राजगृहाधिपतिविश्वनन्दीराज्ञी. विसामे-विश्रमयेत-स्थापयेत । पिण्ड०१३।
भ्राता. यवराजा । आव. १७२ विसामणा-विश्रामणा । आव १२० ।
। विसाहा-चतुर्दशं नक्षत्रम् । ठाणा० ७७ । विशाखा. विसाय-विशतिसागरोपस्थितिकं देवविमानम् । सम. विशाखापर्यन्तं नक्षत्रम् । सूर्य. ११४ । विशाखानक्ष३८ । विषाद:-देन्यमात्रम् । सम० १२७ । विषाद:- त्रम् । सूर्य० १३० । यत्र बहुपुत्रिकाचैत्यम् । भय. खेदः । अनु० १३७ । विषादः-वक्लव्यम् । आव० ७३७ । ६११ ।
विसिटू-द्वितीयो द्वीपकुमारेन्द्रः । ठाणा० ८४ । विशिष्टः । विसायण-विशायन:-मद्यविशेषः । प्रश्न. १६३ । जीवा० १७१ । विशिष्टः-द्वीपकुमाराणामधिपतिः । विसारए-विशारदः अर्थगहणसमर्थः बहुप्रकारार्थकथनस- प्रज्ञा० ९४ । विशिष्टः । विशे० २८ । विशिष्टःमर्थों वा । सूत्र. २३७ । विशारदः-पण्डितः । ज्ञाता. भिन्नः । विशे० १०५३ । विशिष्टः- व्यतिरिक्तः । विशे०
८६८ । विशिष्टः-व्यक्तीकृतः । वि० ८३६ । विसारण-विशारण-शोषणायातपे मोचनम् । पिण्ड विसिदिट्ठी-विशिष्टदृष्टिः-प्रधान दर्शनं-मतम् । अहिं.
साया अष्टविंशतितम नाम । प्रश्न. १६ । विसारतो-विनिश्चित:-जानेकः । नि० चू० प्र० ६६ अ। विसिट्ठसिक्खाभाव-विशिष्टशिक्षाभावः । उत्त० २२३ । विसारय-विशारदः-विपश्चितः । नंदी० २५. । विसिर-मत्स्यबन्धविशेषः । विपा. ८१ । विसाल-एकोनविंशतितममहाग्रहः। ठाणा० ७९ । द्वितीय- विसीभति-विषीदत्ति-अवषध्यन्ते । दश० ८६ ।
कमिन्द्रः । ठाणा० ८५ । विशाल:-औदीच्यक्रन्दितव्य-। विसील-विशील:-विरूपशील:-अतीचारकलुषितातः । न्तराणाभिन्द्रः । प्रशा० ९८ । विशाल:-पितामह उत्त. ३४५ । पितृव्याद्यनेकसमाकुलः । आव० २४० । त्रयोविंशतित- विसुभिय-विष्कम्भितः-मृतः । व्य० प्र०। ३०२ मतीर्थकरशीविकानाम | सम० १५१ । विशाल:-सप्तर सप्ततितममहाग्रहः । जं० प्र० ५३५ । अष्टादशसागरो. विसुअवण-शोषणम् । नि० चू० प्र० १३१ ब । पमस्थितिकं देवविमानम् । सम० ३५ । विशाल:- विज्झई-विशुध्यति-अपगच्छति । बाचा० ४३१ । समुद्रः । सूत्र० ४१ ।
विसुन्झमाण-क्षपकणि उपेशमश्रेणि वा समारोहता विसालकुच्छि-विशालकुक्षो-विस्तीर्णोदरदेशः । ज्ञाता० विशुध्यमानकम् । प्रज्ञा० ६८ ।
( १००२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286