Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 254
________________ विसम अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ विससे विसम-विषमः-असंयमः । सूत्र० ६. । विषम:-गर्तपा. विसयंगण-विषयो- गृह-तस्याङ्गणं विषायाङ्गणम् । षाणाद्याकूलः पर्वतः । ठाणा०३२८ । विषमः-विषम- उत्त०२७२। भूमिप्रतिष्ठितम् । भग० ३०७ । गतंपाषाणादिव्याकु विसय-विषयः-अण्डलम् । प्रश्न. ४६ । विषदः-निर्मलः । लम् । भग० ६८३ । विषम-पर्वतादिदुर्गम् । प्रश्न जीवा० २०७ । विषयः-विषोदत्ति-अवबुध्यते येषु ४२ । दुर्गमत्वाद्विषमम् । भग० ७७६ । विषम-प्रति- प्राणी इति विषयः शब्दादि । दश. ८६ । विषयःकूलम् । सूत्र०६५। विषम-गतिवर्तताद्याकूलं भूमि- गृहम् । उत्त० २७२ । विषयं-रसलक्षणम् । उत्त० रूपम् । भग० १७४ । विषम-निम्नं दुःसञ्चरम् । २७२ । विषदः-निर्मलः । जीवा० २७४ । विश:आव० ५९४ । विषम-निम्नोन्नतम् । दश० १६४ । स्पष्टः । ज० प्र० ५२७ । विषय:-शब्दादिः । आव. विषम उन्नतम् । ओघ० १२७ । विषम-सर्वपादेष्वेव ५६८। विषद:-निर्मल: : ज० प्र० ५२ । विषय:-देशः। विषमाक्षरम् । दश० ८८ । विषम-दुरारोहावरोहस्था- आव० ६७३ । नम् । जीवा० २८२ । विषम-विसमकालम् । सूर्य विसयललहो- ।नि० चू० प्र० २५१ आ। १७२ । विषम-निम्नोन्नतम् । आचा०३३८ । विषम विसयट्रा-मथुनाध्यासेवनार्थम् । ओघ० १८३ । दुर्गमत्वम् । भग० ७७६ । विषम-अतिदुर्लक्षतयाऽति. विसयदुट्ट-विमयासेवी । नि. चू० द्वि. ४० अ । विषयगहनं विसदृशं वा । उत्त० २४९ । णिण्णोण्णतं- दुष्टः -साध्वीकामुकः । ठाणा. १६३ । निम्नोन्नतम् । नि. चु० प्र० ३० अ । णिण्णुण्णतं । विसयप्पसिद्ध-विषयप्रसिद्धः । आव० ७३८ । नि० चू० द्वि० १२९ अ । विषम-निम्नोन्नतम् । ज० विसयमेत्त-विषयमात्रं-क्रियाशून्यम् । भग० १५५ । प्र. ६६ । विषम-दुरारोहावरोहस्थानम् । ज० प्र० | विसयलोलुओ-विषयलोलुपः । आव० ४१२ । १२४ । विषमः-उदृङ्गादिः । आव० ७९७ । निण्णो विसया-विषीदन्ति एतेष सक्ताः प्राणिनः इति विषयाः पणतं । नि० चू० प्र० ८८ अ । तिव्ररोहादिजनिता. इन्द्रियगोचरा वा । आव० ५८४ । विषोदन्ति धर्म तुरत्वं-विषमम् । ज्ञाता० ७९ । प्रति नोत्सहन्ते एते स्विति विषयाः आसे बनकाले मधुरस्वेन विसमचउक्कोणसंठिए-विषमचतुष्कोणसंस्थितः । सूर्य परिणामे चातिकटकत्वेन विषस्योपमा यान्तीति विषयाः। ३६, ६६ । उत्त. १९० । विसमचउरंससंठाण-विसमचतुरस्रसंस्थानम् । सूर्यः | विसरंत-विशीयमाणम् । ज्ञाता० १५७ । विसरिया-सरडो । नि० चू. प्र. १२७ अ । विसमचच्कवालसंठिए-विषमचक्रवालसंस्थितः ।। विसनोकरण-विगतानि शल यानि-मायादीनि यस्यासी विशल्यस्तस्य करणं विशल्यकरणम् । आव० ७७६ । विसमचक्कवालसंठिया-विषमचनवाससंस्थिता । सूर्य | विसवाणिज-विषवाणिज्य-विषव्यापारः । आव० ८२६ । ६६ । विसवेग-विषवेगः । आव० ३६७ । विसमचारि-विषमचारि-मासविसदृशं नाम । सूर्य विससा-विश्रसा-स्वभाव: । ठाणा० १५२ । विश्रसा१७२ । स्वभावः । भग० २९० । विश्रसा-निर्याघातः । प्रजा. विसमति-विश्राम्यति । आव० ८३२ ।। ३२९ । विश्रसा-स्वभावः । जीवा० २६५ । विश्रमाविसमपन्वा-एक पर्वलघु पुनबृहत्प्रमाणमित्येवं या विष- स्वभावः । आव० ४५७ । विश्रसा-स्वभावः । ज० मपर्वा । ओघ० २१८ । प्र. ...। विसमेह-विसमेघः-जनमरणहेतुजलमेघा:-मेघः । भग० विससाबंध-स्वभावसम्पन्नः । भग० ३९४ । विससेण विश्वसेना-शान्तिपिता। आव० १६१। विश्व(अल्प. १२६ (१९०१) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286