Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वीरियत्ता
अल्पपरिचितसैद्धान्तिकशम्बकोषः, मा० ४
नम्। भाव. ६५१ । वीर्य-सूत्रकृताङ्गस्याष्टममध्ययनम् । | दति-स्रवति । जीवा० २६६ । उत्त० ६१४ । वीर्य-जीवप्रभवम् । ज्ञाता. १४० । वीसंभो-विश्रम्म:-विश्वासः । श्राव. ५६८ । बीय-आन्तरोत्साहः । सूर्य० २८६ । वीर्य अनुप्रेक्षयां वीसंभघायग
। ज्ञाता० २३६ । सूक्ष्मसूक्ष्मार्थोहनशक्तिः । सूर्य० २६६ । वोर्यलक्षणं वोस -लोमपक्षिविशेषः । जीवा० ४१ । सामर्थ्यलक्षणम् । वीर्य-सामथ्यं यद्यस्य वस्तुनः तदेव वोसहम-विंशतितमः । सम. १५१ । लक्षणं वीयंलक्षणम् । आव० २८२ । वीर्य-वीर्यान्त- वीसत्थ-विश्वस्त:-निर्भयः अनुत्सुको वा । औप० २। रायक्षयोपशमक्षयज खल्वात्मपरिणामः । आव० ७८३। विश्वस्तः । बाव० ३६४ । विश्वस्त:-अप्रावृतशरीरः । वीर्य-तृतीयं पूर्वम् । सम० २६ ।
बृ. द्वि० २०५ अ । विश्वस्त:-निरूद्विग्नः । वृ० प्र० वीरियत्ता-वीर्यता-परिणतिविशेषः। भग०६३ । बीर्यता- | २६० आ । वीर्ययोगात वीर्यः-प्राणी तद्भावो वीर्यता, अथवा वीर्य- | वीसत्था-जीतारोरायमारिया । नि. चू० द्वि० ४२ अ । मेव स्वाथिकप्रत्ययात् वीर्यता. वीर्याणां वा भावो वीसभूई-विश्वभूति:-त्रिपृष्ठवासुदेवपूर्वभवः । आव० १६३ धीर्यता । भग० ६४ ।
टी० । वीरियधिउव्वणिड्डी-वीर्यवेकिद्धि:-तपःसामर्थोद्भवा वीसरणालु-विस्मरणालुः । ओघ० १५४ ।
आकाशगमनजवाचरणादिवीर्यवैकियनिर्माणलक्षणा । वीसरस्सर-अथायामेण रूवं तं । नि० चू• तृ०७७ अ । दश० ११२ ।
वीससा-विश्रसा-स्वभावः, जरापर्यायः । भग० ५५ । वोरियसजोगसव्वया-वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः । स्वभावः । भग० १७४ । विश्रसा-स्वभावः । ज्ञाता. तत्प्रधानं सयोग-मानसादिव्यापारयुक्तं यत् सद्-विध्यमानं | १७४ । विश्रसा-स्वभावः । विशे० १०६० । द्रव्यं-जीवद्रव्यं तत्तथा, वीर्य सद्भावेऽपि जीवद्रव्यस्य बोससेण-विश्वा-हस्त्यश्वरथपदातिचतुरङ्गः बससमेता सेना योगादिनाचलनं न स्यादिति सयोगशब्देन सद्रव्य विशे- यस्य स चक्रवर्ती विश्वसेनः । सत्र १५०। विश्वसेन:षितं, सदिति विशेषणं च, तस्य सदा सत्तावधारणार्थ, अष्टादशममुहूर्त्तनाम । सूर्य० १४६ । विश्वसेनः-अष्टादश.. अथवा-स्व-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, | मुहर्तनाम । जं. प्र. ४९१ । अथवा वीर्यप्रधानः सयोगो-योगवान वीर्यसयोगः स चासो | वोसा-विस्रा-आमगन्धिका-परमदुरभिगन्धा मृतगवादिसदुद्रव्यश्च-मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्व्यस्तस्य | कलेवरेभ्योऽप्यतीवानिष्टदूरभिगन्धा । प्रज्ञा० ८.। भावस्तत्ता वीर्यसयोगसद्रव्यता । भग० २२४ । वीसास-विश्वास:-विश्रमः । अहिंसाया एकपञ्चाशततमं पीरियापार-वीर्याचार:-ज्ञानादिष्वेव शक्तेर्गोपनं तदन. नाम । भृश्न० ६६ । तिक्रमश्चेति । ठाणा० ६५ । वीर्यागोपनम् । ठाणा. वीसुंकरेति-वीसंभोगं ।.नि. चू० प्र० २१८ अ । ३२५ । ज्ञानादिप्रयोगजनेषु वीर्यस्यागोपनमिति वीर्या- वीसुंभण-विष्कभनं मरणं विष्वग्भवनं वा (?) । चारः । सम. १०६ ।
वीसुंभण्णति-वासासु अण्णं खेत्तं गच्छे वोसु भण्णति । वीरूणी-पर्वगविशेषः । प्रज्ञा० ३३ ।
नि. चू० प्र० ३३५ आ । वीउत्तरवडिसग-षट् सागरोपमस्थितिक देवविमानम् । वीसुंभत-मृतः । नि० चू० इ० २०९ मा । सम० १२ ।
वीसुभिओ-विष्वग्भूतः । बृ• द्वि० २१२ आ। वीवाह-परिणयनम् । जीवा० २८१ । वधूपक्षिणां विवाहः। वीमुंभेजा-विश्वरु-शरीरात पृथग भवे-जायेत् म्रिये. न्य० द्वि० ३४२ आ। विवाहः परिणयनम् । ब०प्र० तेत्यर्थः । ठाणा० ३१० । १२३ । पाणिग्रहणम् । बृ०४० ४३ आ ।
वीसु-विष्वक्-पृथक् । आचा० ४० । विष्वग-भेदः । बीसंदति-विष्यन्दति-श्रवति । ज० प्र०१.० । विष्य-' बोघ० १५ । विष्वग्-पृषम् । ओघ० १९५। विष्वक
। १०११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286