Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विष्णुमित्र]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[ विसनं
विष्णुमित्र-मानपिण्डोदाहरणे गृही । पिण्ड० १३४।। विसग्ग-विसर्गः । बाचा २७१ । विसंति-विसंकटकेन विध्यते । ६० प्र० १४८ अ । | विसण-विसर्जन-अनुज्ञा क्रियते । व्य० प्र० १५१ व। विसंधिकप्प-विसन्धिकल्प:-एकपञ्चाशत्तममहाग्रहः । ज. विसखणा-विसर्जना-प्रायश्चित्तमुत्कलम् | व्य० प्र० १९७
प्र० ५३५ । विसंधो-तापश्वशत्तममहाग्रहः । ठाणा. ७९ । विसद्धावग-नेतुम् । आव० ३६५ । विसंभ-विश्रम्भः । दश० ६।।
विसट्ट-विसर्फत् । भक्त । विसंभघाती-विश्रम्भघाती-विश्वासघातकः । ज्ञाता.७६ । विसट्टति-विकसति । जीवा० २६६ । विकसति । ज. विसंभेत्ता-विश्रम्भयित्वा-केनाप्युपायेनातुलां प्रीतिं कृत्वा।। प्र. १००। आव० ६६२ ।
विसट्टमाणि-विकसन्ति-विदलन्ती । ठाणा० २६५ । विसंभोग-विसम्भोग:-दानादिभिरसंव्यवहारः। ठाणा. | विकसन्ती-विदलन्ती । भग० ३४२ ।
विसग्णा-विविध-अनेकप्रकार समा-मग्नाः विषण्णाः । विसंभोगिकः
। डाणा. २४१। उत्त० २६७ । विसंभोतित-विसाम्भोगिक-मण्डलीबाह्यम् । ठाणा०३०॥ विसत-विषयः-देशः । उत्त० ३०१ । विसंवइया-विसंवदिता । आव० ६४ ।
विसतुंड-उपद्रवः । नि० चू० दि० ८७ अ । विसंवायण-विसंवादन-अन्यथा प्रतिपन्नस्यान्यवाकरणम् । | विसनंदो-प्रथमबलदेवपूर्वभवनाम । सम० १५३ । भग० ४१२ ।
विसनिग्धायणहेउ-विनिर्घातनहेतु:-विनिर्धातननिमिविसंवायणाजोग-विसंवादनयोगो व्यभिचारदर्शनाय व्या- तम् । भाव० ५६७ । पारः । भग. ४११।
विसनेत्त-वृषसापारिकम् । व्य० प्र० २५५ । विसंसिजइ-विशस्यते । बाव. ६२४ ।
बिसन्न-विषण्णः-बसंयमः । सूत्र. ११४। विषण्म:विस-विश्रः-आमगन्धिः-कुथित इति । प्रभ०१६।कथममी प्रवणीमविष्यन्तोति चितया व्याकुखितः । उत्त० विष-कालकूटम् । प्रम• ८। विषं-वेवेष्टि-व्याप्नो-| ३६७ । तोति तालपुटादि । उत्त० ३१८ । विषं-गरलम् । विसपरिणत-विसपरिणता-विषरूपापनः विषपरिपतः । उत्त० ४२६ । विषम् । बाचा० ३३ । वेवेष्टि-व्या- ठाणा० २६१ । प्नोति झगित्यात्मानमिति विष-तालपुटादि । उत्त० | विसप्प-पञ्चमं क्षुद्र कुष्ठम् । प्रभ० १६१ । विसर्प
स्वल्पमपि बहु भवति । उत्त० ६६६ । विसपंतीति विसए-विषय:-गोचरो विषस्येतिगम्यते । ठाणा० २६५।। विसर्प:-क्षुद्रकुष्ठम् । आचा० २३५ । विसपंद्-विस्तारगोचरो-ग्राह्योऽर्थः । भप. ३५७ । पर्वगविशेषः । यामीति हृदयम् । ज्ञाता० १३ । प्रज्ञा० ३३ । विषदा-स्पष्टतया प्रतिभास मानम् । ज. विसप्पमाण-विसर्पन विशिष्टस्वप्रमाणः, संचरनु वा । प्र. १४४ ।
प्रश्न० ८३ । विसर्पद्-उल्लसत् । ज० प्र० १८६ । विसओ-विषयः । आव० १७५ । विषयः । आव. विसर्पः-विस्तारयायि । जीवा० २१३ । ३५५ । विषयः-गोचरः । आव० ५८९ । विषयः । विसभक्खण-मरणविशेषः । ठाणा. ६३ ।
आव० ८५७ । विषयः-मोहः । व्य० प्र० १६७ अ । विसभक्खो-विषभक्षी-पर्यन्तदारुणतया विषोपमं फलम् । विसकर-विषकरः । आव. ४२५ ।
उत्त० ५.६ । विसकुंभ-लूता । नि० चू० प्र. ४८ अ। विषकुम्भः। | विसमं भूमी-भूमीविसम-पर्ता पाषाणाद्याकुलो भूभागः । व्य. द्वि० १३२ अ ।
बृ० तृ० २२६ मा । (१.०० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286