Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 251
________________ विवागपत्त ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [विवेग - - - विवागपत्त-विपाकप्राप्तः-विशिष्टपाकमुपगतः । प्रज्ञा० ४२८ । विविक्तं-स्त्र्याद्यसंसक्तम् । उत्त० ५८७ । ४५६ । विवित्तकूड-देवकुरी विचित्रकूटपर्वतः । ज० प्र० ३५४ । विवागसूय-विपाकः-पुण्यपापरूपकर्म फलं तत्प्रतिपादनपरं विवित्तवास-विविक्तवास:-विविक्तो लोकद्वयाश्रितदोषवश्रुतं-आगमः विपाकश्रुतम् । विपा० ३३ । जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां विवाणाय- ।नि० चू० प्र० ३४२ । सा विविक्तवास:-वसतिः । प्रश्न. १२७ । विवाद-विप्रतिपत्तिसमूत्थवचनम्। भग० ५७२ । वाद:-विवित्ता-विविक्ता-ज्ञनोपष्टम्मादिकारणवर्जा। प्रभ०१३९। जल्लो विवाद: । ठाणा० ३६५ । भडणं । नि० चू० विविक्ता । आव० १८९ । मुषिता । नि० चू० प्र० तृ. ३५ अ । ५२ आ। विवाय-विरुद्धो वादो विवादः । आचा. १८५ । विवाद:- | विवित्ताचरिया-विविक्ताचर्या-आरामुज्जाणादिसु यो पसु. वाक्कलहः । उत्त० ४३४ । पंडगविवजिएसु जं ठाणं । फलगादीण य गहणं तह विवाह-व्याख्या-भगवती । ठाणा. ५१३ । व्याख्यायन्ते भणियं एसणिज्जाणं । भग० २६ (?) । अर्था यस्यां सा व्याख्या । सम० ११५ । ब्याख्या- विविह-विविध-अनेकधा । ज्ञाता० ६६ । विविधंभगवती । नदी० २.६ । विवाहः-पाणिग्रहणम् । विचित्रम् । आव० ५६७ । प्रश्न. १३९ । विवाहविषये मूलक, द्वितीयो भेदः । विविहगुण-विविधगुणः-बहुविधप्रभावः । सम० १२५ । पिण्ड० १४२ । विविहत्था-विविधार्थाः-भाषागम्भीराः । सम० १२४ । विवाहचूलिआ- व्याख्या-भगवती तस्याश्चूलिका व्याख्या- | विविहमुत्तंतरोचिया-विविधा - विविधविच्छित्तिकालता चूलिका । नंदी. २०६ । मुक्ता-मुक्ताफलानि अन्तरा २ ओचिया-आरोपिता यत्र विवाहचूलिया-व्याख्या-भगवती तस्याश्चूलिका व्याख्या- तत् विविधमुक्तान्तरोचियम् । जीवा० १९६ । चूलिका । ठाणा० ५१३ । विविहवाहिसयसन्निकेय-विविधव्याधिशतसनिकेतम् । विवाहपन्न-व्याख्याप्रज्ञः-भगवान । भय० २ । उत्त० ३२६ । विवाहपन्नत्ति-विवाहप्रज्ञप्तिः-पञ्चमाङ्गम् । भग०१। विवृतरूपा-योनिभेदः । आचा० २४ । विवाहप्रज्ञप्तिः-विशिष्टा विवाहा-विविधा विशिष्टा वाऽर्थः | विवृताङ्गी-नग्नाङ्गी । नंदी० १३२ । प्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते-प्ररूप्यन्ते प्रबोध्यन्ते | विवेएज्झा-गच्छेयुः । व्य० प्र० १२७ आ । .यस्यां सा विवाहप्रज्ञप्तिः । भप० २ । विवेक-देहादात्मनः आत्मनो वा सवं संयोगानां विवेचनंविविक्तशय्या-सामान्येनै कान्तशय्या। उत्त० ६२८ । बुद्धया पृथक्करणम् । ठाणा० १९२ । विवेचनं-विशोविविच्चमाण-विविच्यमानः मुष्यमाणः । बृ• द्वि० ११८ | धनं प्रत्युपेक्षणम् । तत्त्वा० ९-२२ । विवेकप्रतिमा-पञ्चप्रतिमायां तृतीया प्रतिमा। सम०९६ । विविच्य-त्यक्ता । बाचा. ३३२ । विवेग-विवेक:-अशुद्धातिरिक्तभक्तपानवस्त्रशरोरतन्मलादिविवित्त-विविक्त:-विकृत्यादिरहितः । उत्त० ५८७ ।। त्यागः । ठाणा० १९५ । विवेक:-प्रायश्चित्ते चतुर्थो भेदः । विविक्त-शोभनं प्रचुरम् । आचा० १.० । काटिकः । ठाणा० २०० । बाह्यग्रन्थित्यागम् । उपा० ३० । ६० द्वि० १३१ अ । विविक्तं-दोषविमुक्तं लोकान्तरा- विवेक:-परित्यागः । सम० ४५ । विवेकः-अशुद्धभक्ता• सङ्कीर्णम् । भग० ५४३ । विविक्त-परिष्ठापितम् । दित्यागः । भग० ९२० । विवेकः-पृथग्भावः । उत्त ..आव० ०३६ । विविक्त-स्त्र्यादिदोषरहितम् । प्रभ० ६२२ । विवेचनं विवेकः परित्यागः । ओघ १५ । १२० । विविक्त-इतरव्यवच्छिन्नम् । जीवा० ।। देहादात्मनः आत्मनो वा सवंसंयोगानो विवेचनं-बुद्धधा विवित्त.-रहस्यभूतस्तत्रव वास्तव्यस्त्र्याधभावाद् । उत्त० । पृथक्करणं-विवेकः । भग० ९२६ । विवेक-विवेचनं ( ९९८) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286