Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 250
________________ विलोल अल्पपरिचतसैद्धान्तिकशब्दकाषः, भा० ४ [विवान बिलोल-व्यात । मर० । ७२ मा । विपन्नम् । आव. ४२५ । विवर्णम् । आव. विलोलति-विलुलति-लुठती । प्रश्न० २१ । ७४२, ७४३ । विवर्ण-विगतवर्णमाम्लखलादि । दश. विलोलनयण-विलोलनयन: । उत्त० २७४ । १८७ विलोलिओ-विलोलित:-मथितः। बाव० ६६७ । | विवत्ति-विपत्तिः-कार्यस्यासिद्धिः । वृ० प्र० १५८ मा । विलोलियं-विलोडितम् । पठ० ५३-८ । विवत्ती-व्यापत्ति:-विसंवादः । १. प्र. ४६ अ । विलोवए-विलोपक:-यः पपि गच्छतो जनान् सर्वस्व. विवत्थ-विवस्त्रः-षट्सप्ततितममहाग्रहः । ज० प्र० ५३५ । हरणतो लुण्टति । उत्त० २७४ । विवधन-विनाशः । ज्ञाता० ६९ । विविवा- निचूदि. १५७ । विवन्नओ-रुक्खो । बृ० प्र० ३७ बा । विल्लहला-स्फोता । आव० ५६६ । | विवन्नच्छंद-व्यापन्नच्छन्दा:-अपेतस्वाभिप्रायः । दश. विवंचि-विपंची-तन्त्री । ज० प्र० १०11 २४८ । विवक्ख-विपक्षः वैधय॑म । ठाणा० १३ । सत्यस्य विवर-विगतवरणतया विवरम् । भग• ७७६ । गुहः । सुकृतस्य च विपक्षः । अधर्मद्वारस्य सतविंशतितमं नाम । ज.प्र. १४४ । शेषजनविरहः । विपा० ५३ । विवरंप्रश्न. २७ । वप्रकाशा । वृक्षरहितभूभागः । ज०० ११७ । विधक्खा-विवक्षा प्रपणा । विशे• ९१७ । विवरकुहर-गुहा-पर्वतान्तरम् । भग० ४८३ । विवक्खापूश्व-विवक्षापूर्वः-विवक्षाकारणं-इन्छाहेतुः । विवरत्त-जसस्थानविशेषः । ज्ञाता० ३३ । दश० ४६ । विवरय-विवषम् । पाव० १२३ । विश्वास-विपर्यास:-मिथ्या । मग. १९३ । विवरीउप्पाय-विपरीतोत्सातः-अशुभसूचक: प्रकृतिविविवच्छा-महानदीविशेषः । ठाणा० ४७७ । कारः । प्रश्न. ४.। विवजओ-विपर्ययः, अध्यवसायःः । विशे० ११०६ । विवरीतो सुविण्णो सुइ सुगंधे मेज्झं मेज्झे दि? सुविणे विपर्यय:-अतस्मिस्तदध्यवसाय: । आव. ३६४। फलं मिझ भवति अमेज्झे दिट्ठ फलं से मेज्झं भवति विवजयइ-विवजयति-मोक्षप्रापकतया व्यवच्छेश्यति । एस विवरीतो सुविणो । नि० चू० वि० ८६ था । प्रश्न० १०२ । | विवरीयभासए-विपरीतभाषकः । अनु० १४२ । विवजास-विपर्यास-वैपरीत्यभवनं अनिष्टफलदायकतया | विवशकरणपरिचारे- ।आचा० १०६ । परिणमनमित्यर्थः । विशे० ४३६ । विवरण- । नि० चू० द्वि. ६१ ष। विवत्तिा -विवर्य-तदनध्यवसानतः परिहत्य । उत्त. विवसामि-व्यवस्यामि-नाशयामि । उत्त० २१९ । विवाइओ-विपादित:-व्यापादितः । उत्त० ४६० । विवट्टइ-विवर्तते-समुपद्यते । सूत्र० ३५८ । विवइतो-विपादितो-विनाशितः । उत्त. ४६० । विणि-विपणिः-वणिकपथः हट्टमार्गः । राज. ३ । विवाओ-विवाद:-विप्रतिपत्तिः । प्रश्न० ११६ । विपणि:-वणिकपथः हट्टमार्गः । औप० ४ । दरिद्वापणास्ते विवाग-विपाक:-उदयः । सूत्र. १४१ । विपाक:-पुण्य विपण्यः, आपणस्थिता व्यवहरन्ति ते वा वणिजः । ७० पापरूपकर्मफलम् । विपा० ३३ । विपाक:-परिणामः । द्वि० १५४ आ। आव० ५८८ । विपाक:- अनुभावः । आव. ५९८ । विवणो-विपणि:-हट्टम् । आव. २२३ । जे विणा । विपाक:-कर्मणां फलम् । ठाणा० १९० । विपाक: आवणेण उन्मटिगा वाणिज्ज करेंति, अवाणियगा ।। शुभाशुभकर्मपरिणामः । सम० १२६ । विपाक:-विपच्या नि० चु० तृ. ४५ अ । मानता रसप्रकर्षावस्था। भग० ४५६ । विपाक:-उदयः। विषण्णं-खदिरकाकसमाणं रसगादिगं च । नि. उत्त० ३३५ । ( ९९७ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286