Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
चलउलीकारक ]
आचार्यश्रामानन्दसागरसूरिसङ्कलितः
[विलेहण
विलउलोकारक-विटपोल्लककर्ता-विलोकनाकारको वा। रसविशेषः । प्रभ० १३९ । विलास:-शुभलीला । सूर्य. प्रश्न. ५८ ।
। २९४ । विशिषनेपथ्यरचनादिः । उत्त० ६२६ । विलएत्ति-आरोहयति । पाव० ४०८ ।
विलासिओ-विलासिता-विलाससञ्जातः अस्येति विला. विलओल-(देशी.) लुटाकः । बृ० द्वि० १०५ अ । सिता । जीवा. २७० । विलओलगा-लुटागा । नि० चू• द्वि० २१ अ । विलासिय-विलासितः-जातविलासः । शाता० २३२ । विलक्ख-विलक्षः । आव० ६९३ ।
विलिपइ-अनेकशो लिंपइ । नि. चू• द्वि० ७६ आ। विलक्खोकओ-विलक्षीकृतः । दश०१८ ।
विलिअ-व्यलोक-वैलव्यं दैन्यम् । ज० प्र०२४५। विलग-विलगं गण्डः । बृ. प्र. २६३ अ । विलिए-व्यलीकृतः-सञ्जातव्यलोकः । भग० ६८१ । विलग्ग-विलग्न:-पारूढः । आव० ४३७ ।
विलिखन-लेखन्या मृष्टं कुर्वाणः । अनु० २२३ । विलट्ठी-विष्टिः-आत्मप्रमाणाचतुरगुलम्यूना । ओघ० | विलिज्जति-विसीयते-विनाशमुपयाति । आव० ६१। २१७ ।
विलिया-विनिजंगामः । पिण्ड० ९३ । वीडिता-अकविलपितशब्द प्रलापरूपम् । उत्त० ४२५ । स्मात्तदर्शनामनिता । बृ. द्वि० २०५ बा । विलम्बित-त्रयोविंशतितमं नाट्यम् । ज० प्र. ४१७ । विलिवल- ।नि० चू• प्र० १२१ ब ।
त्रयोविशतितमो नाट्यविधिः । जीवा० २४७ । विलिहमाणे-विलिखन् । भग० ३६५ । विलय-वलक:-दीर्घदारुः, वलय:-वलयाकारः । ज्ञाता०विलीए
।ज्ञाता. २०२ ।
विलोम-विलीनं-जुगुप्सितम् । प्रभ० १६ । विलोनः । विलया-वनिता । दे।
आव० २७४ । विलीनः-मनसः कलिमलपरिणामहेतुः । विलवणया-अतिसगातिभूमिभूयत्तणेण विवित्त चेतसो जीवा० १९७ । जुगुप्सितं संज्ञाकायिकादिकम् । बृ.
णाय फिट्टाणि विविधाणि विलवइ । दश० चू० १५। द्वि० २८६ बा। विलवमाण-विलपत्-आत्तं जल्पन् । शाता• १५७ । | विलीनसंसार-क्षीणसंसारः । आव० ५४६ । ज्ञाता० २४० ।
विलोय-व्यलोकम् । आव० ५७८ । बिलविय-विलपितः आर्तस्वरूपम् । प्रभ० १६.।
विलंगयाम-निर्ग्रन्थ:-अकिञ्चनः । वाचा. ३२९ । विलसिय-विलसितं-नेत्रविकारलक्षणम् । ज्ञाता० १६५। विलुंचण-विलुञ्चनं-लोमाद्यपनयनम् । प्रभ० २५ । विलसितं-द्रतवतिः । ज. प्र. ४१६ ।
विलुपति-विलुम्पति-अविच्छिन्दति । आचा० १२३ । विलाव-विलाप:-आर्तस्वरकरणम् । प्रभ. २० । विलाप: विलक्क-विलुञ्चनं-विच्छिस्या विशवरं वा लुञ्चनम् । शब्दविशेषः । प्रश्न. ४९ ।
पिण्ड० ७६ । विलास-स्थानासनगमनादीनां सुश्लिष्टो यो विशेषोऽसो विलुलिते-लुटिते । नि० चू० द्वि० १६ अ । विलासः । भग० ४७८ । विलास:-नेत्रविकारः। भग, विलेपिका-रन्धितवस्तूविशेषः । उत्त०६१ । ४७८ । विलासो-नेत्रचेष्टा । ज्ञाता० १३ । नेत्रविकारः। विलेव-विशिष्टं-अतिसूक्ष्मरन्ध्राणामपि स्यगनात लेपनं. ज्ञाता. ५७ । नेत्रजो विकारः । शाता० १४४ । लेपः जत्वादिकृतं विधानमुपरिवर्तते येन स तथा विलेपः। विलासः-नेत्रचेष्टा । औप. १३ । विलास:-कान्तिः ।। प्रज्ञा०६.०। औप. ५६ । विलास:-नेत्रविकारः गतिविलासः । भग विलेवी-रब्बा । आव• ४३४ । ४६९ । शृङ्गारः। उत्त० ४२९ । नेत्रचेष्टा । ज० प्र० विलेवीया-बिलेपिका कालिका, उदकविलेपिका । . ११६ । विलासः-स्रोणां चेष्टाविशेषः । ज.प्र. ११६ । प्र० २६७ आ । विलासः-नेत्रविकारः । जीवा० २७६ । विलास:-नेत्रगो 'विलेहण-अनेकशी घट्टनं विलेखनम् । दश. १५२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286