Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 248
________________ विरिण अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ विलइप विरिअं-वीर्य-वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः । उत्त० | विरुय-नि० चू० प्र. ८८ । १४४ । विरुवरूप-विरुपरूप:-नानाप्रकारः। बाव. ३६ । विरूप. विरिक्क-विरिक्तो गृहीतरिक्तादिभागः । व्य० द्वि० २७८ रूप:-विविधस्वभावः । अन्त. १८ । विरूपं-बिभत्सं मनोऽनालादि विविध वा मन्दादि भेदाद रूप-स्वरूप विरिक्कओ-विरिक्तः । श्राव. ५५५ । येषां ते विरूपरूपः । आचा० २४५ । अनेकप्रकारम् । विरिक्का-परस्परं विरक्ती धनं विरिच्य पृथक पृथक ओघ १६ । जातावित्यर्थः । व्य० प्र. २२७ ब । विरिच्य पृथक् विरूवा-विविधरूवा । नि० चू• तृ० ४३ अ । पृषक जाता। व्य० प्र० २८० अ। विरेग विरेक:-क्षणिकः । उत्त. १२९ । विरेग:-विभविरितोवग्गहिए-वीर्योपगृहीतं-जीववीर्योपस्थापितम् । जनम् । ओघ० ५६ । प्रज्ञा० ४५७ । विरेडिय-विरक्तः । बृ• द्वि० २०० अ । विरिय-वीयं जीवप्रभवः । प्रज्ञा० ४६३ । विरत:- विरेयण-विरेचनं अधोविरेकः । ज्ञाता० १८१ । विरेचनंवात्मशक्तिः । उत्त. २६७ । विरेकः । आव० ६१० । विरेचनं-कोष्ठशुद्धिरूपम् । विरियलद्धो-वीर्यलब्धिः । भग० ८९ । उत्तर ४१७ । विरिली-चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । विरेलिओ-प्रसारित:-क्षिप्तः । ज्ञाता. २३२ । विरंगण-व्यङ्गनम् । बृ० प्र० ३०८ अ । व्यङ्गनम् । | विरेल्लित-विसारितं - वायुना पुनरपुञ्जी कृतं धान्यम् । बृ० प्र० १५१ आ। ठाणा. २७७ । विरुंगा- ।नि० चू०प्र० १६८ अ । | विरोध-परस्परपरिहारलक्षणः । नंदी० २१ । विरंगिओ-उपद्रुतः । नि० चू० द्वि० ५८ अ । विरोहति जन्मान्तरोपस्थानतः प्रादुर्भवति । उत्त० ३६१ । विरुंगिते-छिन्ने । नि० चू० द्वि० १३२ अ। विलंक-शालनकम् । नि० चू० वि० १४४ अ । बृ० प्र. विरुज्झई-विरुध्यते-न सम्यक् सम्पद्यते । आव० ४९२ ।। १६५ आ । विरुद्ध यथा नित्यः शब्दः, कृतकस्वाद् घटवद् । ठाणा | विलंब-विलम्बः-जवमो दक्षिणनिकायेन्द्रः । भग० १५७ । ४६३ । विरुद्धो-अक्रियावादी परलोकानम्युगमात् सर्व- | विलम्बः-वायुकुमाराणामधिपतिः । प्रज्ञा०६४ । विलम्बवादिम्यो विरुद्धः । ज्ञाता. १६३ । विरुद्धः-अकिया. यद् भास्वता परिभुज्य मुक्तम् । विशे० १२९४ । विलम्बंवादी । औप० ९० । विरुद्धः-अक्रियावादी । अनु० २५।। परिमन्थरम् । ठाणा० ३९७ । विरुद्धकारणानुपलम्मानुमान-अनुमानविशेषः । ठाणा. विलबति-विलम्बति-धारयति । सूत्र. १५७ । २६३ । विलंबणा-विलंबना-विलम्बमम् । ओघ. २३ । विरुद्धकार्योलम्भानुमान-अनुमानविशेषः । ठाणा० विलंबना-विडम्बना-निवर्तना । अनु० १३६ । २६२ । विलंबि-यत् सूर्येण परिभज्य मुक्तम् । व्य० प्र० ६१ अ । विरुद्ध रज्ज-परस्परवणिग्गमनागमनरहितं राज्यम् । बृ० | विलंबिअ-विलम्बितं-परिमन्थरम् । अनु० १३३ । द्वि० ८२ मा । आचा० ३७७ । नि. चू० द्वि० १० विलंबिय-विलम्बित: । आव० ६५० । अ। विलंबी-जं पुण पिटुतो सूरगतातो तं तितं विलंबी, सूरस्स विरुद्ध रज्जाइक्कमण-विरुद्धनृपयोर्यद् राज्यं तस्यातिक्रमः- पिटुतो अणंतरं तं विलंबो । नि० चू० तृ. ६६ अ । अतिलङ्घनं विरुद्धराज्यातिकमः । आव० ८२२ । विल-भगः । बृ० तृ. २०३ आ । विरुद्धानुपलम्भानुमान-अनुमानविशेषः । ठाणा० २६३। | विलइत-विलगितम् । आव० ३५० । विरुद्धोपलम्भानुमान-अनुमानविशेषः । ठाणा० २६२ । 'विलइय-विलगितः । आव० ३४३ । ( ९६५) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286