Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वियारिओ ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४
[ विश्यन
विचारभूमिः -सञ्ज्ञाकायिकाभूमिः । ओघ ० ८२ । विचार- वियोगचित्तण- दियोग चिन्तनं विप्रयोगचिन्ता | आव भूमि:- बहिर्गमन भूमिः । आचा० ३७६ | सण्णावोसिरणं । नि० चू० प्र० १४८ जा । विचारभूमिः - पुरीषोत्सर्ग भूमिः । व्य० द्वि० 8 अ ।
विद्यारिओ कण्णचवेडयं । नि० चू० प्र० २६९ । वियारी - विभक्ती परिणामेन चन्द्रादिभिः सह सामानाधि
५८४ ।
विरंग - चित्रवर्णकरत्वम् । बृ० द्वि० १२० आ । विरंगिति। नि० चू० द्वि० १२६ ब विरंचति विभजति । बोघ० ८६ । विरइयउचिय- विरचित उचितः । भग० ४५६ | विरए- विरज:- सप्ततितममहाग्रहः । ज० प्र० ५३५ । वियरओ-लघुभोतरूपो जलाशयः, षोडशहस्तविस्तारः । व्य० प्र० २२२ मा । विरक्तचेताः
| आचा० १०६
बिरग - विदरक: कूपिका । वृ० द्वि० १० अ । विरज्जं - पूर्वपुरुषपरम्परागतं वरं तत्त्वंराज्यम् । तात्कालिकवेरं परग्रामादिदा हजवेरं, अमात्यादिकं मृतप्रोषितनृपं वा राज्यम् । बृ० द्वि० ८१ आ । विरत-ब्रह्मलोके तृतीयः प्रस्तरः । ठाणा० ३६७ । विरति ज्ञात्वाऽभ्युपेत्याकरणम् । तस्वा० ७- १ । विरतो - विरतिः - विवृत्तिः पापात् । अहिंसायाः अष्टमं नाम । प्रभ० ९६ ।
विरत विरक्तं विगतरागम् । बाचा० १२१ । विरक्त:सर्वथाऽनाच्छादितत्त्वात् । भग० ५७७ । विरक्तः । सूर्य० २३४ । विरक्तः - रति क्वचिदप्यप्राप्तः । प्रश्भ० ४१ । विरक्तः - अनावृत्तः । सूर्य ० २३४ । विरत्तकाम-विरक्तः - पराङ्गमुखीभूतः कामः - बमिकाषोऽस्येति विरक्तकामः । उत्त० ३६३३ विरमण - अनर्थदण्डविरतिप्रकार:- रागादिविरतिः । ठाणा० २३६ । रागादिविरतिः । सम० १२० । अतीतस्थूलप्राणातिपातादेविरतिः । प्रज्ञा० ३९६ । विरय - विरत: - वधादेर्निवृतः । भग० २६५ । विरतःअतीतस्यैषस्य च निन्दासंवरणद्वारेण निवृत्तः । आव ० ७६२ । विविधं - अनेकधा द्वादशविधे तपसि रतः विरतः । दश० १५२ । विस्तं - अग्निस पारम्भादेनिवृत्तं विगतरतं वा । उत्त० ८८ । यतो निवृत्तः हिसादिभ्यः । तपसि वा विशेषेण रतः विरतः, विरयो वा निरौत्सुक्यः, विरजसो वा अपापः । ओप० ४८ ।
विरयण - विरचनं - निरूहात्मिकमधोविरेको वा । सूत्र ( ९६३ )
1
करण्येन योजनीयम् । सूर्य २७२ । वियारेइ - जीवं विचारयति असन्तगुणभिः । बाव. ६१४ । बियाल - विकासः । आचा० ३६१ । व्यालं हृप्त-दुष्टमित्यर्थः । आचा० ३३८ । व्यालं दर्पितम् । आचा० ३८४ । सन्ध्या । ज्ञाता० ६७। विकाल :- सन्ध्या । विपा० ६९ । संज्झावगयो । नि० चु० प्र० १९३ अ । are farमो वियालो, अथवा संज्ञावयमे, संज्ञे अथवा जंसि काले चोरादिया रज्भंति सा राती संज्झावगमो । नि० चु० प्र० २६५ आ । वियतः सन्ध्याकालोऽत्रेति कृत्वा विकालः । सन्ध्या - विकालः । सन्ध्यावियुक्ता रात्रिः विकासः । व्य० द्वि० ६२ या । विकालम् । आव ० १६६, २०३ | विकालं- अपराह्नः । दश० १२ । विकालः । बाव● ४२६ । विकाल । दश० ५८ । विकालः | आव० ६१७ ।
वियालए- द्वितीयो महाग्रहः । ठाणा० ७८ । विकालक:द्वितीयमहाग्रहः । सूर्य ० २६४ ।
बियालचारी - सन्ध्यायां चरत इत्येवंशीयः । ज्ञाता० ६७ । . बियालणा- विचारयति । ओघ० ६८ । विचारयति । ओघ० ६६ ।
वियालीभूय विकालीभूतम् । आव० ४८५ । विद्यावड - व्यापृतः -आकुल: । ओघ० १३८ । व्यावृतः । आव ० २५९ ।
विद्यावण-निध्यापनम् । नि० चू० द्वि० ११ आ । वियावत्त-घोषस्य द्वितीयो लोगपालः । उाणा० १६८ । सूत्रे पञ्चदशमो भेदः । सम० १२८ । वैयावृत्त्यं - अव्यक्तम् । आव० २२७ ।
वियाहिए - व्याख्याता | उत्त० २७० । वि त्राहि ॥ व्याख्याता । आचा० १६१ । वित्त-विचित्र:- कर्बुरः । ज्ञाता० १६० । ( अल्प० १२५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286