Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
वियणाविभाणियव्व
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[वियारभूमि
ध्य. द्वि० १३३ आ ।
आव. ३८५। वियणाविभाणियन्व-सूचितवचनान्यप्युक्तन्यायेन सर्वाणि | वियरिजइ-वितीर्यते-दीयते । उत्त० ३६० । भावनीयानि । सम. १४४ ।
वियरिय-विचरितं-इतस्ततो यतम् । जीवा० १८८ । वियती-विगतिविगमः । ठोणा० १९ ।
वियल-विदलः-वंशादः । भग० ६२८ । वियत्त-व्यक्तः-बालभावानिष्क्रान्तः । परिणतबुद्धिः । वियलकिल-वंशाद्धानं कटम् । भग० ६२८ । सूत्र. २७३ । व्यक्त:-भावतो गीतार्थः । ठाणा. २००। वियला-विकला-द्वित्रिचतुरिन्द्रियलक्षणा विकलेन्द्रियाः । विशेषेण-अवस्थाद्यौचित्येन विशेषानभिहितमपि दत्तं- विशे० २३३ । वितीर्णमभ्युनुज्ञातम् । ठाणा० २०० । व्यक्तः-चतुर्थो वियवासी-म्लेच्छविशेषः । प्रज्ञा० ५५ । गणधरः । आव० २४० । अन्नपाणे अप्पडिबद्धो । दश वियसिय-विकसितम् । आव. ६८६ ।
वियाइया-प्रसूता । आव० ३०७ । वियत्तकिच्च-व्यक्तस्य-भावतो गीतार्थस्य कृत्यं-करणीयं । वियाण-विशिष्टविबोधः । आचा०३५ । अणेगाणं संघातं, व्यक्तकृत्यं-प्रायश्चितम् । यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यं बहवा वलिरेव वियाणं वितण्णत इति वियाणं । नि. अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चितम । ठाणा० २०.। स्यक्तचारित्रः । नि० चू० प्र० ९८ आ ।। | वियाणाइ-विजानाति-गमयतः । बृ० प्र० २२५ अ। वियत्तमणसाणं
। आचा० ४२४ ।
वियाया-प्रजनितवती । आब ६८२ । विजाता । उत्त० वियत्ता व्यक्ताः-वयःश्रुताभ्यां परिणताः । सम० ३६ । वियत्ताए
। आचा० ४२४ । | वियार-चालनेत्यर्थः । ठाणा० ६ । विचार:-अर्थव्यञ्जन. वियत्था-वस्त्रा । आव २०६ ।
योगसङ्कमः । आव ६०७ । उच्चारपासवर्ण । नि. वियत्थि-वितस्तिः द्वादशाङ्गुलप्रमाणा । प्रज्ञा० ४८ । चू० तृ० १८ अ । विचार:-प्रश्रवणम् । बृ. प्र. ३०६ वियद्द-विविध-तईतीति-वितर्दः-हिंसकः । आचा० २५२। अ। संज्ञाभूमिः । बृ. द्वि० २ अ । विचारणीयंवियप्पाण-विदात्मा । मर० ।
शोभनतया निरूपणीयं पर्यालोचनीयं वा । सूत्र० ३६१ । विययपक्खो-वितती-नियमनाकुञ्चिती पक्षी येषां (तो) विचार:-पुरीषोत्सर्गः । आव० ७९८ । विचार:-अव
विततपक्षी तद्वन्तो विततपक्षिणः । प्रज्ञा० ४६ । काशः । ज्ञाता० ११ । विचार:-अर्थाद्वयञ्जने व्यञ्जनादर्थे वियर-विदरो-नदीपुलिनादौ जलार्थों गतः । ठाणा० । औप० ४४ । विचार:-अर्थाद्वयाने व्यञ्जनादर्थे मनःप्र२८३ । क्षुद्रनद्याकागे नदीपुलिनस्पन्दजलगतिरूपः । भृतियोगानां चान्यस्मादन्यस्मिन् विचरणं विचारः। भग. ज्ञाता. ६३ । विवरम् । ज्ञाता०६९ | ज्ञाता० २२६ । ६२६ । विचार:-उच्चारादिपरिष्ठापनम् । व्य. प्र. प्रयछना । ओघ० ८६ ।
२५ अ । विचार:-गमनशक्तिः । पिण्ड० १६३ । वियरइ-ददाति । ओघ० १६।।
वियारक्खमत्तं- विचारक्षमत्वम् । आव० ३६४ । वियरई-अनुजानाति । ज्ञाता० १४० ।
विधारजोग्गं-बहिर्भूमिगमनयोग्यः । मोघ• ४१ । वियरग-कूविया। नि० चू० द्वि० १७१ आ । विदरको वियारणा-विचारणा । ओघ० १६५ ।। गर्ता व्याघात: । बृ. द्वि० १७ अ ।
वियारणिया तानेव विदारयतः। ठाणा० ३१७ । विदावियरय-जलाशयः, स च षोडशहस्तविस्तारः । व्यव० रणी-विशतिक्रिया मध्ये त्रयोदशमी । आव• ६१२ । प्र० २७५ अ । वियरयः-षोडशहस्तविस्तारो नद्यां | वियारभूमि-विचारभूमिः-संज्ञाव्युत्सर्गभूमिः + आचा० महागतयां वा । व्य० प्र० २२२ आ । वियरयः- ३२४ । विचारभूमिः-विष्ठोत्सर्गभूमिः । आचा० लघुश्रोतः । व्य० प्र० २२२ आ । वियरयं-वितरकम् । ३३३ ।
( ९९२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286