Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विमाणा ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[वियक्खमाण
विमाणा-विमानानि-ज्योतिष्कादिसम्बन्ध
ठाणा० ४४५ । विमोहः-आचारप्रकल्पे प्रथमश्रुतस्कन्ध. नान्तानि । आव० ६०० ।
स्य सप्तममध्ययनम् । प्रश्न. १४५ । विमोहः-विमोह बिमाणावलिया-विमानावलिका-आवलिकाप्रविष्टः-प्रेवे. इवाऽल्पवेदादिमोहनीयोदयतया विमोहः, अथवा मोहो यकादिविमानानि । प्रज्ञा० ७१ ।
द्विधा द्रव्यतो भावतश्च, द्रव्यतोऽन्धकारो भावतश्व मिथ्याविमाणावली-विमानावलिः विमानपंङ्क्तिः । अनु० १७॥ दर्शनादिः, स द्विविधोऽपि सततरत्नोद्योतितत्वेन सम्य. विमाणोववण्णगा-विमानेषु-सामान्येषूपपन्ना विमानोप- ग्दर्शनस्यैव च तच्च सम्भवेन वियतो येषु ते विमोहः । पन्नाः । सूर्य० २८१ ।
उत्त० २५२ । विमोहः-आचाराङ्गस्य सप्तममध्ययनम् । विमाणोववन्ना-विमानोपपन्नः-विमानेषु सामान्यरूपेषु | उत्त० ६१६ । सम० ४४ ।।
उपपन्नः । जीवा० ३४६ । विमानेषु-सामाभ्येषूपपन्ना विमोहाइं-विमोहानि-विगतो मोहो येषु येषां वा येभ्यो विमानोपपन्नाः । सूर्य० २८१ ।
वा तानि । आचा० २८६ । विमान-विविषं मान्यते-उपभुज्यते पुण्यवद्भिर्जीवरिति विमोहानि-विगतो मोहो येषु तानि विमोहानि, भक्तविमानम् । प्रशा० ७० । विशेषेण-मानयति उपभुञ्जति परिशेङ्गितमरणपादपोपगमनानि । आचा० २६६ । सुकृतिन एनमिति । उत्त० ७०१ ।
विम्हावण-विस्मयकरणम् । नि. चू० द्वि० ७ था । विमाया-विमात्रा-विविधामात्रा-विचित्रपरिमाणाः। उत्त० वियंगिया-व्यङ्गिता-खण्डिता । प्रश्न० ४९ । । । २८१ ।
वियंगेई-व्यङ्गयति । आव० ३७३ । विमुकुल-विकसितम् । प्रश्न० ५६ ।
वियंगेति-व्यङ्गयति-विगतकर्णनाशाहस्ताद्यङ्गान् करोति । विमुकुलितं-विकसितम् । जीव० २६७ ।
ज्ञाता. १८५ । विमुक्ख-विमोक्षः-परित्यागः । आचा• २६० । वियंभिय-विजृम्भितः-प्रबलीभूतः । ज्ञाता० ६५ । विमुत्तया-विमुक्तता धर्मोपकरणेष्वप्यमूछ । दश०२६३|| वियंभिया-विजम्भिता । ज्ञाता० १५७ । विमुत्ति-विमूत्तिः-विकृतनयनवदनादित्वेन विकृतिशरोग- विय-व्ययो-विगम:-मानुषत्वादिपर्यायः। ठाणा० ३४६ । कृतिः । प्रभ० १२१ ।
विच्च-विज्ञानम् । ठाणा० ४६५ । विद्वान्-विदितवेद्यः । विमुत्ती-विमुक्ति:-आचाराङ्गे पञ्चविंशतितममध्ययनम् । सूत्र. ४८ ।
उत्त० ६१७ । आचाराङ्ग पञ्चविंशतितममध्ययनम् । वियइ-विगतिविगमः । ठाणा० २० । सम० ४४ । विमुच्यते प्राणी सकलबन्धनेम्यो यया सा वियक्क-वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो विमुक्तिः। अहिसाया द्वादशमनाम । प्रश्न० ९९ । विमुक्ति:- वा । ठाणा' १९१ । वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनआचारप्रकल्पद्वितीयश्रुतस्कन्धस्य षोडशममध्ययनम् । प्रभ० | रूपोऽर्थरूपो वा यस्य तद् । भग० ६२६ । वितर्क:१४५ । विमुक्तिः-आचारप्रकल्पस्य पञ्चविंशतितमो भेदः। विकल्पः । औप० ४४ । वितर्क:-पूर्वगतश्रुताश्रयी व्य. आव० ६६० । .
अनरूपोऽर्थरूपो वा विकल्पः । औप० ४४ । वितर्क:विमृश्यकारी-विनयपरायणो गुरुशिष्यः । नंदी० १६०, मीमांसा । सूत्र० ३६५ । ठाणा० १९१ । १६१ ।
वियक्का-वितर्का-मीमांसा स्वोत्प्रेक्षितासत्कल्पना । सूत्र. विमोइय-विमोचित-स्वस्थानाचालितम् । बृ० द्वि० २१९ |
वियखण-विचक्षणः-चरणपरिणामवानु । दश० ९९ । विमोयणा-विमोचना-क्षपणा । उत्त० ५९४ । वियक्खणा-वजभीरुणो । दश० चू० ४१ । विमोह-मोहसमुत्थेषु परिसहोपसर्गेषु पादुर्भूतेषु विमोहो | वियक्खमाण-विविधं सर्वासु दिक्षु पश्यन् । ओघ. भवेत् तान् सम्यक् सहेतेति यत्राभिधोते स विमोहः । । १२७ ।
( ९९०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286