Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 241
________________ विभाव] आचार्यश्रीआनन्दसागरसूरिसङ्कुलित: [विमल - विभाव-विजाओ । आव० ३८६ । दश० २३७ । हाणुव्वलणउज्जलवेसादी । दश० चू० विभावए-विभाव्य-निरुप्य । ओघ० १६५ । १२७ । विभावणा-विभावना-विस्तरतः प्रकाशना । प्रज्ञा० ५००। विभूसावत्तिए-विभूषां वत्र्तयितु-विधातु शोलमस्येति सविभाग: पदच्छेदः । बृ० त० २५ अ। विभूषावर्ती । उत्त० ४२६ । विभाषकः- । ६० प्र० ३४ अ। विभूसावत्तिय-विभूषाप्रत्ययं विभूषानिमित्तम् । दश० विभासए-विभासकः-सामायिकस्य अनेकधाऽर्थमभिधत्ते । २०६ । आव० ९६ । विभूसिय-आभरणालङ्कारेण विभूषितम् । ज०प्र० ४२० । विभासा-महान दीविशेषः । ठाणा० ४७७ । विविधा विभ्रमविक्षेपकिलिकिश्चितादिविमुक्तत्व-विभ्रमो-व. भाषा विभाषा पर्यायशब्दैः तत्स्वरूपकथनम् । आव० क्तृमनसो म्रान्तता विक्षेपः-तस्यैवाभिधेयार्थ प्रयत्नासक्तता ८६ । विविधा भाषा विभाषा-विषयविभागव्यवस्था. किलिकिञ्चित्वं रोषभयाभिलाषादिभावानां युगपढ़ा सकृत्कपनेन व्याख्या । आव० ५०८ । विभाषा-व्याख्या । रणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैविमुक्तं यत्तत्तथा पिण्ड० १७२ । विभाषा-विकल्पः । दश० १३० ।। तद्भावस्तत्त्वम् । एकोनत्रिंशत्तमवाणिगुणः । सम० ६३ । विभाषा-भावना । पिण्ड० ९८ । विभाषा-विविघं भाष- विमंस-विमर्श:-शिक्षकादिपरीक्षणम् । भग० ६१६ । णम् । पिण्ड. १२९ । विभाषा-आदेशानादेशादिभेदा. चित्तोद्ध्वं क्षयोपशमविशेषात्स्पष्टतरं सद्भतार्थविशेषादनेकभेदा भाषा । उत. ४३ । विभाषा-व्याख्या- भिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोविविध प्रकारर्भाषणं विभाषा-भेदाभिधानम् । उत्त. ऽन्वयधर्मविमर्शनं विमर्शः । नंदी० १७६ २३७ । विभाषा-विकल्पना । ओघ० ४२, ५३ । विविधा विमण-विमना-विगतं-भोगकषायादिवरती वा मनो यस्य भाषाऽनेकपर्यायः श्रुतस्य व्यक्तीकरणं विभाषा, विशेषतो स । आचा. १९३ । विमनस्क:-अन्यचित्तः । दश० वा भाषा विभाषा । विशे० ६१३ । वखाण । नि. १७७ । अणवत्तो । दश० चू०८१ । विमन:-शोका. चू० द्वि० ९७ आ। विभाषा । विशे० ५९३ ।। कूलमनः । ज० प्र०१६०। विमन:-विगतं मन:-चित्त. विभासिउं-विविधं भाषितुं विभाषितुम् । आव० ६७ । मस्येति विमनः । उत्त० ३६७ । विभासियव्वा-विभाषितव्या-विशेषेण व्यक्तं वक्तव्याः । | विमणोवन्नग-अवेयकानुत्तरलक्षणविमानोत्पन्न:-कल्पातीउत्त. ६७७ । तः । ठाणा० ५७ । विभिन्न-विविधप्रकाररूद्व तिर्यक्च अवतीर्णः । उत्त० विमत्तग-मत्तगपमाणाओ हीणो। नि० चू० द्वि० १११ आ। विभिन्नमीस-ईषद्विभिन्नम् । विशे० ६१७ । विमत्तोय-विमात्रको-मात्रकान्मनाक् समधिक उनतरो विभुल्ल-भ्रष्टः । आव० १०८ । वा । व्य० द्वि० ३२४ आ । विभूई-विभूती-परसम्पत् । आव ५८७ । विभूतीविच्छई एवंविधविस्तारः । ज० प्र० १९२ । महाग्रहः । ठाणा० ७९ । अजीतनाथपूर्वभवनाम । सम. विभूती-विभूतिः सर्वविभूतिनिबन्धनत्वात्, अहिंसायाः द्वा. १५१ । ऐरवते भावीतीर्थकृत् । सम० १५४ । त्रयोदशम विंशत्तमं नाम । प्रभ० ६६ । तीर्थकृत् । भग० ६८६ । विमलः प्रभा सा तभिवबन्ध. विभूसा-विभूषा- उपकरणगता उस्कृष्टवस्त्राद्यारिमका । नत्वात् । अहिंसायाः अष्टपञ्चाशत्तमं नाम । प्रभ० ९९। उत्त० ४२६ । विभूषा-करचरणपायूपस्थमुखप्रक्षालना- विमल:-देवविशेषः । ज० प्र०४०५ । विमल:-विमानदिका वस्त्रभाण्डकादिप्रक्षालनात्मिका वा । आचा०४७।। विशेषः । औप. ५२ । विमवः-स्वाभाविकागन्तुकमलविभूषा-राढि : । दश० २.६ । विभूषा-वस्त्रादिराढा। रहितः। जीवा० २६७ । विमल:-क्षीरोदसमुदस्य पूर्वान (९८८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286