Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 239
________________ विपुल लोहदण्डक ] . आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [विप्फुलिंग विपुललोहदण्डक-विपुललोहदण्डकः-वरवचम् । ज०प्र० विष्परियास-विपर्यासं-पर्यायान्तरम् । भग० ६४४। २३८ । विप्परियासियभूए-विपर्यासीभूतः-अध्युपपन्नः । आचा. विपुलवाहण-आगामिन्यामुत्सपिण्यां एकादशमः चक्री । ३३१ । सम० ५४ । विप्पलाइत्थ-विपलायितवन्तः । विपा० ५० । विप्प-विड्-उच्चारः । आव० ४७ । विपृट-प्रश्रवणादि विप्पलाव-प्रलापो-निरर्थक वचनं, विविधो प्रलाप: बिन्दुः, 'वि' इति विष्टा 'प्र' इति प्रश्रवणमिति वा । | विप्रलापः । ठाणा० ४०८ । औप० २८ । विप्पसिय-विप्रोषितः-देशान्तरं गन्तु प्रवृत्तः । ज्ञाता. विप्पइरमाण-विप्रकिरन्त:-क्षरन्तः । ज्ञाता० १५७ । । ७९ । विप्रोषित:-स्वस्थानविनिर्गतः । ज्ञाता० ११५। विपओग-विप्रयोग:-वियोग । औप० ४३ । | विप्पवास-विशेषेण प्रवासोऽन्यत्रगमनं विप्रवासः। व्य० विपओगस्सतिसमन्नागए-विप्रयोगस्मृतिसमन्वागतः वि. प्र. ५३ अ। योगचिन्तानुगतः । औप० ४३ ।। विपसण्ण-विशेषेण विविधर्वा भावनादिभिः-प्रकार: विप्पक-विप्पक:-कुट्टितस्त्वरूपः । ६० द्वि० २०३ अ। प्रसन्ना, मरणेऽप्यहतमोहरेणुतयाऽनाकुलचेतसः विप्रसन्नः । विपकिट्ट-विप्रकृष्टं-बृहदन्तरालम् । जीवा० २६८ । उत्त० २४४ । विपञ्चइय-सूत्रे चतुर्थों भेदः । सम० १२८ । विपरित्था-विप्रासरत । ज्ञाता० १०१ । विष्पजहणा-विप्रहानम् । आव० ६४१ । विशेषेण-वि. विप्पसायए-विप्रसादयेद्-विविधरुपायैरिन्द्रियप्रणिधानाविध वा प्रकषंतो हानि-त्यागः विप्रहाणिः । उत्त० प्रमोदादिभिः प्रसन्नं विदध्याद् । आचा० १६६ । ५६७ । विपह-विपथ:-विरूपमार्गः । उत्त० ५४८ । विष्पजहणा-विप्रहानः । प्रज्ञा० ६०६ । विप्पहणे । ज्ञाता० ६३ । विपजहे-विप्रजह्यात-परित्यज्येत । उत्त० २६१।। विप्पारद्ध-विविधं खरपरुषवचनै निवारितः विप्रारद्धः । विपडिवण्णा-विप्रतिपन्ना । आव• ३१३ । बृ० तृ० ११४ अ । विप्पडिवन्न-अनार्यकर्मकारित्वादार्यान्मार्याविरुद्ध मार्ग | विप्पास-विपुषः मूत्रपुरीषावयवा अथवा वित्ति वित्-विष्टा प्रतिपन्नः विप्रतिपन्नः । सूत्र० २८३ । पत्ति-प्रश्रवणं- मूत्रम् । प्रभ० १०५ । विपडिवेएइ-विप्रतिवेदयति-पर्यालोचयति । आचा. विपित नाम जस्स जायमेत्तस्सेव अंगुष्ठपादसेणी मज्झि. २१८ । माहिं च मडिज्जति । नि० चू० द्वि० ३४ अ । विप्पमुक्क-विविधः परोषहासहनगुरुनियोगासहिष्णुत्वात्य विप्पुस- विध्रुड्-लवः । पिण्ड० ७२ । स्यादिभिः प्रकारः प्रकर्षेण मुक्तः विप्रमुक्तः । उत्त० २०।। विप्पेक्खित-विप्रेक्षित-निरीक्षितम् । प्रश्न० १३९ । विप्परिकम्माइ-विपरिक्रमिष्यामि-परिस्पन्दं करिष्यामि | विष्पोसहि-विपुडौषधिः-मूत्रपुरोषयोरवयवो विगुडुच्यते, । आचा० ४०८ । अन्येत्वाहुः-विड्-उच्चारः प्रेति प्रस्रवणम् । विशे० ३७६ । विप्परिणामणा-गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा विष्पोसिय-विप्रोषितः देशान्तरे प्रवासं कृतवान् । सूर्य करणविशेषेण वावस्थान्तरापादनं विपरिणामना । ठाणा० २६२ । २२१ । विष्फालणा-वियडणा । नि० चू० प्र० २९३ अ । विष्परिणामधम्म-विविधः परिणामः-अन्यथाभावात्मको | विष्फालिय-विस्फारितं-रविकिरणविकाशितम् । जीवा. धर्म:-स्वभावो यस्य तत् विपरिणामधर्मम् । आचा २०६।। २७३ । विप्परिणामाणुप्पेहा-विविधेन प्रकारेण परिणमनं विप. | विष्फालेइ-( देशीवचनम् ) पृच्छति। व्य० प्र०५१ मा रिणामो वस्तुनामनुप्रेक्षा । ठाणा० १८८। 'विप्फुलिंग-विस्फुलिङ्गः-उल्का । आव० ७५२ । (९८६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286