Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ बिदू ] आचार्य श्री आनन्दसागरसू रिसङ्कलितः [ विधसुत विदू - विदु: -‍ दुः- शायकः । आव० ८४६ । साहू । नि० चू० विद्धंसण-विध्वंसनं सर्वगर्भपरिशाटनम् । निरय० २१ । विध्वंसनं क्षयः । भग० ४६९ । विध्वंसनम् । आव० प्र० १२ आ । बिदूले - । नि० चू० प्र० २२० मा । विदूषक - fasम्बकः । प० ३ । विदूषकः । ठाणा० २०३ । विदेशः स्वकीयदेशापेक्षया । ज्ञाता ४१ । विदेसरथ - विदेशस्थ :- विदेशं गत्वा तत्रैव स्थितः । ज्ञाता० ११५ । विदेसपरिमंडिय - घात्रिविशेषः । ज्ञाता० ३७ । विदेह - महावीरप्रभोरपरनाम | आचा० ४२२ । विदेहःक्षत्रियपरिव्राजके भेदः । अप० ६१ । विदेह: - ब्राह्मस्त्री. वंश्याभ्यां जातः । आचा० ८ । मिथिलानगरीजनपदः | ज्ञाता० १२६ | विदेहः - द्रव्युपसर्गे देशविशेष: । आव ० ७१६ । जनपदविदेषः । प्रज्ञा० ५५ | विदेह:- जनपदविशेषः । उत्त० २९६, ३०३ । 'विदेहजंबू - जम्ब्वा:- सुदर्शनायाः नवमं नाम । जीवा० २९६ । विदेहेषु जम्बूः विदेहजम्बूः विदेहान्तरवतो. त्तरकुरुकृत निवासत्वात् । ज० प्र० ३३६ । विदेहजञ्च - महावीरप्रभोरपरनाम । आचा० ४२२ | विदेहदिशा - त्रिशलाया अपरनाम । आचा० ४२२ । विदेहपुत्त - विदेहपुत्रः - कोणिकः, चम्पानगर्यां राजा । भग० राजवरकन्या | ठाणा० ४० १ । विदेहसुमाले - महावीर प्रभोरपरनाम । आचा० ४२२ । विदेहा-पिशाचभेव विशेषः । प्रज्ञा० ७० । विदेहो - वैदेही- विदेहो नाम जनपदस्तत्र भवा वैदेहा: निवासिनो लोकास्तेऽस्य सन्तीति नमीराजा । सूत्र०९५ । विद्दव - विद्रव - विलयम् । ज्ञाता० १५७ । विद्दाया विद्रुता। आव० ६६ । विदेस - विद्वेषः - मत्सरः । प्रश्न० २७ । विद्देगरह पिज्ज-विद्वेषो - मत्सरः तस्मात् गर्हते - निन्दति विद्वेषाद् गह्यं ते साधुभिर्वा यत्तत् विद्वेषगर्हणीयम् । धर्मद्वारे मृषावादस्याष्टमं नाम । प्रभ० २६ । विद्धं संति अधःपोलान् । भग० २५४ | ७८५ । विद्धंसमो- उत्क्रमिष्यामः । व्य० प्र० २०४ अ । विद्ध-वृद्धः श्रुतपर्यायादिवृद्धः । उत्त० ६२२ । विद्वत्थ - विध्वस्ता - अप्ररोहसमर्था योनिः । दश० १४० । विद्धी - वृद्धि: - कुटूम्बोनां वितीर्णस्य धान्यस्य द्विगुणादेर्ब्रहणम् । विपा० ३९ | वृद्धि: - वृद्धिहेतुत्वात् । अहिंसाया एकविंशतितम नाम | प्रश्न० ९६ । विद्या विवक्षितः कोऽप्यागमः । विशे० ३८० | ठाणा ० ३१५ । प्रवालः । प्रज्ञा० २७ । विदेहराय वरकन्ना - विदेहजनपदराजस्य वरकन्या विदेह विद्वान् साधुविदितसंसारस्वभावः- परित्यक्तस मस्तसङ्गः । Jain Education International २५ । विद्याचारण विद्या विवक्षितः कोऽप्याग मस्तत्प्रधानश्चारणः । विशे० ३५० । । आव० ४११ विद्याधर - कुलविशेषः । आव० ५१० । विद्याराज:विद्युज्जीव्ह :- अन्तरद्वीप विशेषः । जीवा० १४४ । विद्युत्प्रभ - वक्षस्कार पर्वतः । ठाणा ० ६८, ७४ । विद्युत्प्रभःवक्षस्कारपर्यंतनाम । प्रज्ञा० ७३ । विद्युत्प्रभः - कदं मासिघानवैलन्धरनागराजस्यावासपर्वतः । जीवा० ३१३ । विद्युद्दन्त - अन्तरद्वीप विशेषः । जीवा० १४४ । विद्रुम - शिलारूपं प्रवालम् । जीवा० २७२ । विद्रुमः आव ० ८१५ । विधइ - विध्यति प्राजनकारया तुदति । उत्त० ५५१ । विधम्मणा-विषर्मणा कदर्थना प्रश्न० ५६ । विधाए विधातः - औदीच्य पणपनि कव्यन्तराणामिन्द्रः प्रज्ञा ९८ । 1 विधारए - विधारयेत् - प्रतिस्खलयेत् । याचा० २४७ ॥ विघा रेडं - विधारयितुं - निवारयितुम् । पिण्ड० ४१ । विधिः- प्रतिविधानम् । आव० ७४ । विधानं प्रकारः । आव० ६०१ । विधि:-मर्यादा सीमा, आचरणा । आव ६३ । विधिः-भेदः । व्य० द्वि० १३६ अ । विधसुत्त - बंभचेरा । नि० ० द्वि ५ अ । नि० चू० तृ० ३५ अ । नि० चू० प्र० १३४ अ । ( ९८४ ) 1 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286