Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 244
________________ वियचा ] वियच्चा-विगतेः प्रागुक्तत्वादिह विगतस्य विगमगवतो जीवस्य मृतस्येत्यर्थः अर्चा-शरीरं विगताच विवर्चाविशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा । ठाणा० २० । वियच्छेत्र - गतच्छेदा । दे० | वियट्ट - व्यावृत्तं निवृत्तमपगतम् । सम० ४ । मत्तः । आव० ७१६ । विकलः । आव० ६७३ । वियट्टइ व्यवतंते-रुष्यति वा । अव० ५६७ । प्रमा द्यति-स्खलति । आव० ७०१ । वियट्टछउम व्यावृत्तं - निवृत्त मपगतं छद्म- शठत्वमावरणं वा यस्यासो व्यावृत्तछद्या । भग० ७ । वियदृच्छउम- ध्यावृत्तच्छद्या- व्यावृत्तं निवृत्तमपगतं छद्मशठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछद्मः । अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ सम० ४ । वियट्टमाण-विवर्तमानो- विचरन् । ज्ञाता० ६९ । बियट्टितए - विवत्तत्तुं - आसितुम् । आचा० ३६५ । वियट्ठ - विकृष्ट-दूरम् । ज्ञाता० १ । वियड - विकटं प्रासुकम् । आचा० ३०५ । विकटंप्रकटम् । सूत्र० ६७ । विकटं प्रासुकोदकम् । सूत्र० १६२ | विकटं- विगतजीवम् । सूत्र० १८१ । विकटंप्रभूतम् । सूत्र० ३१२ । विवृतं - अनावृतम् । ठाणा० १५७ | समयभाषया जलम् ठाणा० ३१३ । विकटम् । आव० ३५४ । मद्यम् । आव० ८३४ । विकृतंवयादिना विकारं प्रापितम् । उत्त०६६ । विकटःविस्तीर्णः । ज्ञाता० १६० । एकपञ्चाशत्तममहाग्रहः । ठाणा० ७६ । विकटः - पञ्चाशत्तममहाग्रहः । ज० प्र० ५३५ । विकटं- जालम् । भग० ६६८ । विकटोविस्तीर्णः । भग० ६७३ । पानकाहारः । ठाणा० १३६ । ववगयजीवियं । नि० चू० प्र० ११६ अ । नि० चू० प्र० १०१ आ । व्यपगतजीवम् । नि० चू० द्वि० ११५ आ । मज्झतं । नि० ० प्र० ३५ अ । व्यपगतजीवम् । नि० ० प्र० १८८ अ । मंडवो । नि० चू० द्वि० ६९ आ । विकटो - विस्तीर्णः । उपा० २५ । विकटं- शीतोदकलक्षणं विकटं-जलम् । सम० ४० । विकटं मद्यम् । उत्त० १११ । विकट - मद्यम् । पिण्ड० ८१ । विकटं- सूक्ष्म प्रतिगम्यतया दुर्भेदम् । पिण्ड • २८ । Jain Education International [ वियण विकटः- विस्तीर्णः । जीवा० २७१ । वियडगिह- वितृतगृहं - अनावृतं गृहम् । बृ० द्वि० १७९ अ वियडघड - चित्रघटम् । उत्त० २६३ । वियडजाज - विवृतयानं - तल्लटकवजितशकटम् । भय० ५४७ । वियडण - विकटनं आलोचना । बृ० तृ० १४ अ । वियडणा-आलोयणा । नि० चू० प्र० ५१ अ । विकटनाआलोचना | आव० ७६५ । विकटना - आलोचना | ओघ० १७५ । विकटना-आलोचना | ओघ० २२५ । विकटना - आलोचना । पिण्ड० १२६ । वियडत - विकटयनु- सम्यगालोचनम् । पिण्ड० १४८ । वियडपाओ - विकटपादः - परस्परबह्वन्तरालपाद । पिण्ड० १२५ । वियडभाव - विकटभावः - प्रकटभावः । दश० २३३ । वियडभावा- शुद्धभावाः । म० । वियडभोइ - विकटे- प्रकटप्रकाशे दिवा न रात्रावित्यर्थः, दिवाऽपि चाप्रकाशदेशे न भुङ्क्ते - अशनाद्यभ्यपहरतीति विकटभोजी । सम० २० । व्यावृत्ते सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी प्रतिदिन भोजीत्यर्थः । भग० ११८ । अरात्रीभोजी । उ० १६ । विकटभोजी - प्रकाशभोजी आव० ६४७ 1 वियडा-विवृता विपरीता ठाणा० १२२ । वियडावाइ विकटापाती - वृत्तवैताढ्यः पर्वतः । जीवा o ३२६ । वियडित्ता - प्रावृत्य । आव ६५६ वियडी - अटवी । ज्ञाता० ६३ । वियडीकरण - विकटीकरणं, विकसित मुकुलितार्द्ध मुकुलिता+ नां भेदेन विभजनम् । आव० ५६२ । वियडि - ( देशीवचनं ) तडायिका । उत्त० १३८ । वियड्डगिरिविभत्त- विजयार्द्धगिरिविभक्तम् । प्रभ० ७३ ॥ वियण - व्यञ्जनं वायूदीरकम् । प्रश्न० ८ । युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनम् । आव ० ५६२ । व्यञ्जनविषया विद्या यया व्यञ्जनमभिमन्त्रय तेनातुरोऽपमृज्यमानः स्वस्थो भवति सा व्यञ्जनविद्या | ( ९६१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286