Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
'विरयति]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[विरिचिति
१८० ।
कुसुमपल्लवादिप्रसवः, विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य विरयति-विरमति । ज्ञाता० १६९ ।
ध्यक्तं लिङ्गमवलोक्यते । विशे• ६६ । विरयाविरइ-विरताविरतिः-देशविरतिः। आव० ७७ । विराएमि-विद्रावयामि । आव० १०० । विरयाविरए-विरताविरत:-श्रावकग्रामः, भूतग्रामस्य विराओ-विद्रुतः । आव० १०१ । पञ्चमं मुणस्थानम् । माव० ६५० ।
विरागया-विरागता-अभिष्वङ्गमात्रस्याभावः। सम०४६॥ विरयाविरय-विरताविरत:-श्रावकः । आव० ४६३ । विरागता-लोभनिग्रहः । पञ्चदशोऽनगारगुणः । आव० विरल ए-विस्तारयेत् । भग. ५३२ । विरलि
। नि• चू० वि०६१।। विराडनगर-कृतकराजधानी । ज्ञाता० २०९ । विरली-विरलिका-द्विसरसूत्रपटी । बृ. द्वि० २२० । विरात-विलीनः । आव० ३०४ । विरलीकृता-प्रसारिता । उत्त० ३६७ ।
विराम-विराम:-अवसानम् । दश० ८८ । विरल्ल-विस्तारणः । व्य० द्वि. १० आ।
विराल-बिडालः । आव० ३६६ । बिरल्लयति-विस्तारयति । ६. द्वि० २६ मा । बिराला
।शाता०६५ । विरहिअ-विरल्लितं-विरलीकृतम् । ज० प्र० १०४ । विरालिय-पलासकं । दश० चू० ८६ । विरल्लिआ-विस्तारिता । आव० ४४१ ।
विराली-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४॥ विरलिए-विरलित:-विरलीकृतः। प्रज्ञा० ३०६ । विराविय-बद्धम् । मर० । विरलित-विरलीकृतम् । जीवा० २६७ । बृ• तृ०६० | विरावाम-भक्षयामि । आव.
विरावेमि-भक्षयामि । आव० ३६६ । आ ।
विरावेहिति-विद्रयिष्यति । भग० ३०७ । विरल्लेति
। नि० चू० प्र० १२२ । विराहण-विराधनं-खण्डनम् । आव० ५८० । विराधनंविरवण-बाक्रन्दनम् । आव० ५८७ ।
परितापनम् । प्रभ० २४ ।। विरवेति
- ।निरय० १।। विराहणा-विराधना-खण्डना । सम० ६ । विराधनाविरस-विरस:-विपसरसः । ज्ञाता. १११ । विगतरसः ।। खण्डना प्रभ० ७ । विराधना-खलना । ओघ० २२५ । भग० ४८४ । पुराणादि । प्रभ० ६३ । पुराणत्वाद् गत- विराधना गुणानां । अब्रह्मणोऽष्टाविंशतितमं नाम । प्रभ. रसम् । प्रभ. १०६ । पुराणत्वेन विगतरसम् । प्रभ० ६६ । विराधना-ज्ञानादीनां सम्यगननुपालना । प्रश्न. १६३ । विरसं-विगतरसमतिपुराणोदनादि । दश०-१८१। १४३ । विराध्यन्ते दुःखे स्थाप्यन्ते प्राणिनोऽनयेत्ति सब्भावओ विगत रसं । दश. चू०५३। विरसं-विगत- विराधना । आव. ५७३ । विराधना-विदारणा । रसं शीतोदनादि । दश. १८७ ।
उत्त० १२१ । विरसमेह-विरसमेघ:-विरुद्धरसः मेघः । (?) । विराहि-विराधितम् । आव० ७७८ । विरसाहार-विरसाहार:-विगतरसः पुराणधान्यौदनादिः। विराहिओ-विराधितः-दुःखेन स्थापितः । आव० ३७३ । औप० ४० ।
| विराधित:-देशभग्नः । भाव० ७७६ । विरसिंग-षट् सागरोपमस्थितिकं देवविमानम् । सम० १२॥ विराहित्ति-न्यक्ष्यति । आव० २६२ । विरह-विजनस्वम् । विपा० ०३ । विरहः। दश०६०। विराहिय-विराषित:-सर्वात्मना खण्डितः। प्रज्ञा० ४०५॥ विजणं । नि० चू० प्र० ७८ अ । एगंतं । नि० चू० विराधितं-सुतरां भग्नम् । आव० ५७२ । प्र० २०६ अ । एकान्तम् । बृ. द्वि०७ अ। विज- विराहेद्धा-विराधयेत-विनाशयेत् । पिण्ड० १६० । नम् । ज्ञाता० ७९ ।
विरिचइ-विभजति । मरः । विरहकवृक्ष-कलकण्ठोद्गीणमधुरपञ्चमो द्वारश्रवणात सद्यः ' विरिचिति-विरिञ्चति विभजति । बोष० ७५ ।
(९९४)
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286