Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
विसोसणविरेयणोसह विही ]
आचार्यधाआनन्दसागरसूरिसङ्कलितः
[विहंसगा
विसोसणविरेयणोसहविही-विशोषणविरेचनौषषिः- । विस्संभर-विश्वम्भरः-भुजपरिसर्पः तिर्यग्योनिकः । जीवा. अभोजनविरेकोषधप्रकारः । आव० ६१० ।
४० । विश्वम्भरः-जीवविशेषः । ओघ० १२६ । विसोहण-स्पर्शनधावनकरणं पुनःपुन: परिष्ठापनस्पर्शन• विस्संभिय-विश्वं-जगाद् बित्ति क्वचित्-कदाचिदुत्पत्त्या
धावनविधानं वा । बृ० तृ. १८३ अ (?)। सर्वजगाद् व्यापनेनेन पूरयन्ति विश्वभृतः । उत्त० १८१। विसोहिकोडी-विशोधिकोटि:-विशोधिः । दश० १६२। विस्सओमुहं-विश्वतो मुखं प्रतिसूत्रं, चरणानुयोगाद्यनुयोविसोहिजुत्त-विशोधियुक्त:-विशुद्धभावः । ज० प्र० २२२। गचतुष्टयव्याख्याक्षमम् । अनु २६३ । विसोहिज-विशोधयेत्-त्यजेत् । आचा० ३८० । । विस्सनंदी-विश्वनन्दी-अचलबलदेवपूर्वभवः । आव० १६३ विसोहित्तए-विशोधयितुं-अतिचारपङ्कापेक्षयाऽऽत्मानं वि. | टी० । विश्वनन्दी-राजगृहनगरे राजा । आव० १७२ । मलीकर्तुमिति । ठाणा० ५७ । विशोधितुं-पूयाद्यपने विस्सभूई-प्रथमवासुदेवपूर्वभवनाम । सम० १५३ । विश्वतुम् । विपा० ८१ ।
भूति:-विशाखभूतियुवराजपुत्रः । माव. १७२ । द्वेषा. विसोको-को तत्रित्रये क्रयणकापणानमतिरूपे विशोधिः विशोधिकोटो । दश. १६२ । विशोधनं विशुद्धिः- विस्सभूति- ।नि० चू० प्र० १३५ अ । अपराध मलिनस्यात्मनः प्रक्षालनम् । आव० ७७६ । विस्सरिय-विस्मृतः । आव० ३७० । विशुद्धि:-कर्ममलिनस्यात्मनो विशुद्धिः । अनु० ३१ । विस्सवातितगण-श्रमणस्य भगवतो महावीरस्य षष्ठी विशुद्धिः-सावद्यपरिहारेणेतरस्वरूपकथनम् । दश० १४ । गणः । ठाणा० ४५१ । विशुद्धिः-आवश्यकस्य पर्याय: । विशे० ४१५। विस्ससण-शान्तिनाथपिता । सम० १५१ । विसोहीकरणं-विशोधीकरण-अपराधमलिनस्यात्मनः प्र- विस्ससेण-मल्लीनाथस्य प्रथमभिक्षादाता। सम० १५१ । क्षालनकरणम् । आव० ७७६ ।
षष्ठचक्रीपिता । सम० १५२ । विश्वसेनः-मल्लिजिनस्य. विसोहीकोडी-अप्पतरदोषदुधात नि० चू० प्र० ६३ अ । प्रथमभिक्षादाता । आव० १४७ । विसोहेला विशोधनं-आत्मनः चारित्रस्य वा अतिचार- | विस्सहोमुह-विश्वतो मुखं अनेक मुखम् । आव० ३७६ । मलक्षालनम् । ठाणा० १३७ । .
विस्सायाणज्ज-विशेषतः विश्वादनीयम् । जीवा० २७८ । विसोहेहि-विशोधन-व्रतानां पुनर्नवीकरणम् । ज्ञाता विस्सुकित्तिए-विश्रुतकीतिक-प्रतीतख्याति कम् । ज्ञाता०
विस्तरालं विशालम् । सम० १४२ ।
विस्सुयजस-विश्रुतयशाः- ख्यातकीत्तिः । ज्ञाता० २१३ । विस्तोण-प्रफुल्लहृदयः । ज० प्र० २११ । परग्रामदूतीत्व- विस्सोय-विश्रोतः । आचा० ४३ ।
दोषविवरणे धनदत्तस्य ग्रामम् । पिण्ड० १२७ । विस्पोयसिगा विस्रोतसिका । प्रज्ञा० ६६ । विस्पन्दन-अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नम् । बृ० | विहग-विभाग:-खण्डशः कृतः । प्रश्न० ६ । प्र०२६७ आ ।
विहंगम विहे-नभसि गतो-गच्छति गमिष्यति चेति विस्थापक-इन्द्रजालोकः ठाणा० २६५ ।।
विहङ्गमः । विहंगमः-विह गच्छन्त्यवतिष्ठन्ते स्वसत्ता विस्रोलोलितं-लुटितं । नि० चू० द्वि० ११ आ । । बित्ति इति विहङ्गमः । विहंगमः-विहं गच्छन्तिविस्संत-दिश्रान्तः-उपशान्तकचवरः । जीवा० ३५५ । चलन्ति सवैरात्मप्रदेशरिति विहङ्गमः । दश० ७० । विस्संदण-विगतो वा गता जम्मि दधे तं दब्वं । नि. विहङ्गम:-पुद्गलस्तु विहं गच्छतीति विहङ्गमः । दश. चू० प्र. १९६ अ ।
७१ । विस्संभइ-विश्रम्भति । आव० ५५६ ।
विहंमाणो-विशेषेण नन्-ताडयन् । उत्त० ५५१ । विस्संभणा-विस्रम्भणता-विश्वासापदम् । बाचा०२६६। विहसणा-विहंसना-विषर्षणा । उत्त० १६० ।
( १००४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286