Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 242
________________ विमलघोस ] भग० र्द्धाधिपतिर्देवः । जीवा० ३५३ । विमलः - आगन्तुकमल रहितः । जीवा० २७२ । सप्तसागरोपमस्थितिकं देवविमानम् । सम० १३ । विशतिसागरोपमस्थितिकं देवविमानम् । सम० ४१ । विगतागन्तुकमलम् । भग० ६७२ । आगन्तुकमल रहितम् । जीवा० १२३ । विमलंरजसा रहितं कलङ्कविकलं वा । जीवा० १६४ । विमलंआगन्तुक मलरहितम् । जीवा० १६८ । विगतमलो विमल: विमलं वा ज्ञानादीनि यस्य स यस्मिन् गर्भगते मातुः शरीरं बुद्धिश्वातीव विमला जाता तेन विमल:, त्रयोदशमजिन: । आव० ५०४ । रजसा रहितं कलङ्कविकलं वा । प्रज्ञा० ६१ । आगामिन्यामुसर्पिण्यां तीर्थंकृत् । सम० १५४ | विमल - स्वाभाविकागन्तुकमलरहितः । ज० प्र० १०२ । विमलकूटं - सौमनसवक्षस्काषकूटनाम । ज० प्र० ३५३ । विमलः - सम्यग्दृष्टो महाबलस्य राज्ञश्चित्रकारः । आव० ७०६ । विन्ध्ययिरिपादमूले सन्निवेसः । निरय० ३३ । विमल:- चतुः स सतितममहाग्रहः । ज० प्र० ५३५ । क्षीरोदसमुद्रपूर्वार्द्धाधिपतिर्देवः । जीवा० ३५३ । विमलघोस - जम्बो अतीत यामुत्सपिण्यां पञ्चमकुलकरः । ठाणा० ३६८ । भरते भूतकाले पञ्चमकुलकरः । सम० १५० । विमलवाहन कुलकरः । शेषः । नंदी० २४२ । विमलहर्षवाचकः। ज० प्र० ५४५ । बिमला - नवमी दिशा । ठाणा० १३३ । धरणेन्द्रस्य द्वितीयाग्रमहिषी ठाणा० २०४ । नवमी दिशा । ठाणा ० ४७८ । सम० १५१ । नवमी दिशा । भग० ४६३ ॥ कालवाललोकपालस्य प्रथमा प्रमहिषी । भग० ५.४ । गीतरतस्य द्वितीयाऽग्रमहिषी । भग० ५०५ । उवदिक् । आव० २१५ । संशय विपर्ययानध्यवसाय मलरहिता मतिः । आव० ४१४ | धर्मकथायाः पश्चमवर्गेऽध्ययनम् । ज्ञाता० २५२ । विमाण - प्रस्तरैकदेशः । भग० २२१ । विमानं - वैमानिकनिवासः । प्रश्न० ७० । एकादशमं स्वप्नम् । ज्ञाता० २० । विमानं - ज्योतिष्क वैमानिकदेवसम्बन्धिगृहम् । प्रश्न० १५ । विमानम् । ज० प्र० ३६६ । विमानं - प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विमाणछिद्द- विमान छिद्रः । प्रज्ञा० ७७ । विमाणण विमाननं - कदर्थनम् । प्रश्न० ५७ । विमाणणा- विमानना- कदर्थंना । प्रश्न० ९७ । विमाण निवड - विमान निष्कुटः । प्रज्ञा० ७७ | विमलप्पभ - विमलप्रभः - श्री रोदसमुद्रस्यापरार्द्धाधिपतिर्देवः । विमाणपत्थड - विमानप्रस्तयः । सम० ७७ । विमान-जीवा० ३५३ । विनलवरचिन्हपट्ट - वीरातिवीरता सूचकवस्त्रविशेषः । ज० प्र० २१९ । विमलवाहण - अस्यामवसरविण्यां प्रथमकुलकरः । ठाणा ३६८ । प्रथमकुलकरः । समः १५० । विमलवाहनःप्रथम कुलकर: । आव० १११ । विमलवाह्नः - सप्तमकुलकरः । ज० प्र० १३२ । देवशेनराज्ञोः हस्तिरत्नम् । ठाणा० ४५९ । भरते आगामिन्यासुरसर्पिण्यां पञ्चम कुलकर: । सम० १०४ । ठाणा० ५१२ । तृतीयतीर्थकृत्पूर्वभवनाम । सम० १५१ । ऐरवते भावी प्रथमकुलकरः । सम० १५३ । भरत भावी दशमचक्री | सम० १५४ । गोशालकभवः । भग० ६८८ । विमल वाहनः - शतद्वारनगरे नृपतिः । विपा० ९५ । विमलवाहनः - नामविशेषः । आव० ११० । प्रस्तटः उत्तराधंव्यवस्थितः । सम० २६ । विमानप्रस्तटः । ठाणा० ३६७ । विमानप्रस्तर: विमानभूमिरूपः । प्रज्ञा० ७१ । विमानप्रस्तटः प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विमाणपविभत्ती - आवलिकाप्रविष्टानामितरेषां वा विमानानां वा प्रविभक्तिः - प्रविभजनं यसां ग्रन्थपद्धती सा विमानप्रविभक्तिः । नंदी० ५५ । विमाणभवण - एकमेव यत्र विमानाकारं भवनं विमान + भवनम् । अथवा देवलोकाद्योऽवरति तम्माता विमानं पश्यति यस्तु नरकात् तन्माता भवनमिति । भग० ५४३ ॥ विधानभवनं - वे मानं - देवनिवास: । आव ० १७८ । विमाणवरपुंडरीय विमानानां मध्ये उत्तमत्वात् विमान वरपुण्डरीकम् । ज्ञाता० ३१ । विमाणवास - विमानवास:- सुरलोकः । आव० ५४३ । ( T८६ ) Jain Education International अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ For Private & Personal Use Only [ विमाणवास ८४८ | कुलकर वि. www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286