Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
विप्रतारण ]
विप्रतारण- प्रपश्वनम् । प्रश्न० १७ । विप्रयोग- विविधव्यापारः । उत्त० ५८२ । विप्रुडोषधि - ऋद्धिविशेषः । ठाणा० ३३२ । विप्लुत - मूढः । दश० २६६ । विफालिय-पाटयित्वा । आचा० ३८१ । विफालेति - पृच्छति । नि० चूः तृ० १२ आ । विबाहा - विशिष्टबाघा | भग० २१८ | विबुद्ध-faबुद्ध:-विकस्वर: । ज० प्र० १८३ । विबुद्धपं कओ - विबुद्धपङ्कजम् । आद० १९२ | विब्बोअण-उपधानकं उच्छीर्षकम् । ज० प्र० २८५ । विब्बोय - स्त्रीचेष्टाविशेषः । ज्ञाता० १६५ । विरुबोयण - उपधानकः । भग० ५४० । विन्भम - विभ्रमो - भूसमुद्भवो विकारः । ज्ञाता० १४४ । भ्रूयुगान्तयोविभ्रमः । प्रश्न० १४० । विभ्रमः - धातूपचयेन मोहोदयान्मनसा धर्मे प्रत्यस्थिरत्वम् । प्रश्न० १४१ । विभ्रमः - भ्रान्तत्वं विभ्रमाणं वा मदनविकाराणां आश्रयत्वात् । अब्रह्मणः पञ्चदशमं नाम । प्रश्न० ६६ । विमल-विह्वलो - जडप्रकृतिः । आव० ५०९ । विह्वल:अर्दवितर्दः । ज० То १७० । विन्भला- । वि० चू० द्वि० २२ आ । विभंग - विरुद्धा भङ्गाः - वस्तुविकल्पा यस्मिस्तद्विभङ्गं तच्च तज्ज्ञानं च, अथवा विरूपो भङ्गः अवधिभेदो विभङ्गः । भग० ३४४ । विभङ्गः- गुणानां विराधना | अब्रह्मण श्वतुर्द्दशं नाम । प्रश्न ६६ । विविधो भङ्गो विभङ्गः विभागो - विचारः । सूत्र० ३०६ । विभङ्गः -ज्ञानविशेषः । सूत्र० ३१८ । विभङ्गः- विभागः स्वरूपम् । सूत्र० ३२७ । वस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद् विभङ्गः । ठाणा० ३८३ । विभङ्गः- मिथ्यादृष्टेरवधिः । ठाणा० १५४ । विभङ्गः- विपरीतो भङ्गो - परिच्छित्ति प्रकारो यस्य तत् । प्रज्ञा० ५२७ ।
विभगन्नाण- विभङ्गो मिथ्यादृष्टेरवधिः स एव ज्ञानं विभागरइय-विभागरचितः - विभक्तिपूर्वक क्लृप्तः । ज०
प्र० १०४ ।
विभागौदेशिक विभागाख्यो अद्देशिक द्वितीय भेदः । पिण्ड ०
विभङ्गज्ञानम् । ठाणा० १५४ ।
विभंगु - वनस्पतिविशेषः । भग० ८०२ ।
विभंग - तृणविशेषः । प्रज्ञा० ३३ ।
विभङ्गबाओ - विभज्यवादः - पृथगर्थ निर्णयवादः स्याद्वादो
Jain Education International
[ विमातिया
भग०
३०८
बा । सूत्र० २५• । विभक्त - विभक्तं दृश्यमानान्तरालम् विभक्त:- भोजन विशेषरहितः । ज०प्र० १७० । विभक्त:विभागः । उत्त० ३०५ । विभक्त:- भोजन विशेषरहितः । भग० ३०८ । विभक्तं पृथग्भूतम् । आचा० २६५ । विभत्ति-विभक्ति:- विजनं विविक्तता । ज्ञाता० १२ । विभजनं पार्थक्येन स्वरूपप्रकटनम् । नंदी० २०५ । विभक्तिः तत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीवविभक्तिः । उत्त० ६७१ । विभत्तिभाव-विभक्तिभावं विभागरूपं भावं नारकतियेंमनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः । भग० ५७४ । विभत्तिभिन्न-विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः । अनु० २६२ । विभत्तिभिन्नं विभक्तिव्यत्ययः । सूत्रदोषविशेषः । आव० ३७५ । विभत्ती - विभज्यते प्रकटीक्रियतेऽर्थोऽनयेति विभक्तिः । अनु० १३४ । विभजनं विभक्तिः एवंभूतमनवद्यमित्थं - भूतं च सावद्यमित्यर्थः । दश० १४ । विभजनं - विभत्तिःविषय विभागकथनम् । दश० ७५ । विभयति विभजते- विलुम्पति । आचा० १२३ । विभयनं दानम् । नि० चू० प्र० १३० आ । विभवविप्रमुक्तठक्कुर। विशे० ६०६ । विभाग विभाग:- विभजनं उचितस्थाने तदवयवनिवेशनम् । ज० प्र० २०७ । विभाग:- विशेषः । दश० १६२ । विभाग:- भेद: । ओघ० १२० । विशेषो भिन्नत्वम् । विशे० ६४ । व्यक्ततापादानरूपः । विशे० ९३० । अणुवादी अत्थो । नि० चू० तृ० १४६ अ । विच्छेदः । विशे० १३३९ | वित्थरो । नि० चू० तृ० १४६ अ । विभाग : - प्रकार । व्य० प्र० २१३ आ । विभाग:पर्याय: । विशे० ८३७ ।
विभागनिष्पन्न- द्रव्यप्रमाणे द्वितीयो भेदः । ठाणा० १९८ ।
७७ ।
विभातिया जामेहि । नि० च० प्र० २६३ आ । ( ९८७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286