Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 238
________________ विधुवण ] विधुवण - वीतणगो । नि० चू० प्र० १०५ आ । विधूम - विधूमः - अग्निः । सूत्र० १३७ । विध्यापन - निर्वापणम् । दश० १५४ । विध्वंसन - क्षयः । ज्ञाता० १४६ । वितमि महाकच्छसुतः । आव० १४३ । विनय - गुरुसुश्रूषा | आव० ४१५ । विनयति प्रव्राजयति । व्य० द्वि० ३९७ अ । विनायक - राक्षसभेदः । प्रज्ञा० ७० । अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४ to निभाए - विनिध्यायेत् विशेषेण पश्येत् । दश० १६६ । विनियोग: | नंदी० ७२ । । नंदी० २०५ । विनिश्वयः विनीत संसार- नष्टसंसार: । आव० ५४६ । विनेय - शिष्यः । नंदी० ६३ । गुरोर्निवेदितात्मा यो, गुरुभावानुवर्त्तकः मुक्तद्यर्थं चेष्टते सो विनेयः । प्रज्ञा० १६३ । विनेयजन| प्रज्ञा० ११८ || विन्ध्य पर्वतविशेषः । विशे० ९१६ | आयंरक्षित शिष्ये प्रधान साधुः । विशे० १००३ । विन्ध्यम् । पिण्ड० ३२ । विन्ध्यादि - परिषदुत्थितः । विशे० ६३४ । विनवण - विज्ञापनम् । आव० ११० । विनवणा- विज्ञापना । सूत्र० ७० । प्रार्थना प्रतिसेवना वा । बृ० द्वि० ४५ अ विज्ञापना- विशतिका सप्रणयनप्रार्थना । ज्ञाता० ४६ । ज्ञाता० १०१ । विन्नाए - विज्ञातम् । भग० ७७५ । विज्ञान-विज्ञानं हिताहितप्रातिपरिहराध्यवसायो विज्ञा Jain Education International [ विपुलमनः पर्यायज्ञानी बोधस्वादेकः । ठाणा० २१ । विपंचि - विपश्वी-वाद्यविशेषः । प्रश्नः ७० । विपची-विपञ्ची | प्रश्न० १५६ । विपश्वी-तन्त्री | जीवा० २६६ । विपक्क-सुपरिनिष्ठितं - प्रकर्षपर्यन्तमुपगतमित्यर्थः । उदया गतम् । ठाणा० ३२१ । विपच्चत- विप्रत्ययः-अप्रतीतिः । उत्त ११५ । विपजहसेणियापरिकम्म - परिकर्मे षष्ठो भेदः । सम १२८ । विपट्टिकुम्बई - विपृष्टतः करोति - परित्यजति । दश० ९२ ॥ विर्षाण रथेन गच्छत्याम् । व्य० प्र० १३१ आ । विपरामुसाइ - विपरामृशसि - पृथिवोकायादिसमारम्भं क रोति । आचा० १४१ । विपरिणाम:विपरिणामइता विपरिणामयित्त्वा विनाशयित्वा । प्रज्ञा० ५०३ । । आचा ५५ । विपरिणामिय- विपरिणामं नीतं स्थितिघातरसघातादिभिः विपरिणामितम् । भग० २५१ । विपरिणामेति विगतपरिणामं करोति, विविधैः प्रकारैरात्मानं परिणामयति । नि० चू० प्र० २८७ आ । विपरिणामेत्तए - विपरीताध्यवसायोत्पादनतः विपरिणा मयितुम् । ज्ञाता० १३४ । विपरीयपरूवणा - विपरीत प्ररूपणा - अन्यथा पदार्थकथना । आव ५७३ । विपरिवसावेमाण- विपर्यासाभिमानः । ज्ञाता० १७५ । विपर्यय:। आचा० १५० विपलिउंचियं विपलिकुञ्चितं यद् अर्द्धवन्दित एव देशादिकथां करोति । कृतिकर्मणि द्वाविंशतितमो दोषः । आव ० ५४४ । विपाक - विपचनं विपाकः- आयुषो परिहाणीत्यर्थः । नि० चू० द्वि० २८ आ । अनुभावः । विशे० ५६५ । नम् । आचा० १८३ । विन्नाणखंध - विज्ञानस्कन्धः - रूपादिविज्ञानलक्षणः । प्रश्न० ३१ । रूपविज्ञानं रसविज्ञानमित्यादिविज्ञानं विज्ञान स्कन्धः । सूत्र. २५ । विन्नाणेमो- परीक्षामहे । दश० १०७ । विन्नाय - विज्ञातः । दश० १४१ । विन्नासणा- विविदिषा । आव० २२५ । विन्नासिय- जिज्ञासितं - परीक्षितम् । आव० ६६५ । परी विपादिका - स्फुटितच्छविः । प्रभ० ४१ । क्षितम् । उत० १९२ । विपुल -विसालं, मोक्खो । दश० ० ८६ । विशालः । विन्नु - विद्वान् -जिनागमगृहीतसारः । आचा० उत्त० २७३ । अनेकभेदतया विस्तीर्णः । उत्त० ५९० । विद्वान् । आव० ४२९ । विद्वानु विज्ञो वा तुल्य विपुलमनः पर्यायज्ञानो - मनोज्ञानी । आव० ४८ । ४२९ । ( अल्प ० १२४ ) ( ९८५ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286