Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 233
________________ विणस्सउ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [विणीय विणस्सउ-विनश्यतु क्वथितत्वादिना स्वरूपहानिमाप्नोतु। | निश्चयः-सामान्यं, विगतो निश्चयो विनिश्चयः-नि:सामान्य. उत्त• ३६३ । भावः । आव. २८३ । विणाडिका । नि० चू० प्र. २१६ आ। विणिक्छियढे ऐदम्पर्योपलभ्यात् । ज्ञाता० १०९ । विणास-विनाशः-अन्तः । विशे० १३०७ । विनाश:- विणिच्छि पट्टा-प्रभानन्तरं अत एवाभिगतार्थः । भग प्राणानां विनाशः । प्राणवधस्य सप्तविंशतितमः पर्यायः । ५४३ । ऐदम्पर्यार्थस्योपलम्भात् । भग० १३५ । प्रश्न. ७ । | विणिज्ज-उच्चिनुयात् । आव० ३४२ । विणासण-विनाशनं-शैलेषयवस्थायां सामस्त्येन कर्माभावा- विणिटु-विनष्टं उच्छूनस्वाभिर्विकारः । ज्ञाता० १२९ । पादनम् । आचा० २६८ । विनाशनम् । दश० ५३ । विणियति-विनयति-अपनयतीत्यर्थः । ज्ञाता० २५ । विणासियं-विनाशितं-भस्मीभूतपवनविकीर्णदाविव निस्स- विणिवणा-विनिवर्तना-विषयेभ्यः-मनःपराङ्मुखीकरत्ताकतीं गतम् । प्रश्न० १३४ । जिज्ञासितम् । आव णम् । उत्त० ५८७ । ४१९ । परीक्षितम् । आव० ७२३ ।। विणिवाय-विनिपात दुःखः । ओघ. ४७ । विणिति-विनयन्ति-अपनयन्तीत्यर्थः । ज्ञाता० २८ । विणिविट्ठ-विनष्टः-विगतस्वभावः । शाता० ६३ । विणिआ-विनीता-अभिनन्दनस्वामिजन्मभूमिः । आव० | विणिविट्ठचित्त-विनिविष्टं चित्तं यस्याऽसौ विनिविष्ट चित:- गाद्धर्यमुपगतः । आचा० २३४ । विविध-अनेकधा विणिउत्त-विनियुक्त:-कर्णयोनिवेशितः । ज्ञाता० ३५ । विविष्ट स्थितमवगाढमर्थोपार्जनोपाये मातापित्राद्यभिस्वव्यापारितम् । व्य० प्र० ६६ आ । ने वा शब्दादिविषयोपभोगे वा चित्तं-अन्तःकरणं यस्य विणिउत्तग-विनियुक्तक:-कट्या निवेशितः। ज्ञाता० ३१ ।। स तथा । आचा० १०२ । विणिउत्तभंडि-सेसभंडोवकरणो। नि० चू० तृ० १०३ | विणिहय-विनिहत:-विनिहतचक्षुः । प्रश्न. १६२ । विणीअभूमी-विनीताभूमिः । आव० ११४ । विणिओग-विनिओग:- क्रियाकरणम् । आव० ६०२ । विणिअविणओ-अनेकधाप्रापितविनयः विनीतविनयः । विणिओगांतर-विनियोगान्तर:-उपयोगान्तरः । विशे० आव. २६१ । ९७६ । विणीआ-विनीता-ऋषभप्रभूतिर्गमनपुरी। आव० १३७ । विणिगृहई-विनिगूहते-आच्छादयति । दश० १८७ । विनीता-बृहत्पुरुषविनयकरणशीला, विजितेन्द्रिया वा । विणिग्गयजीह-विनिर्गतजिह्वः । उत्त० २७४ । ज० प्र० ११८ । विनीता-अयोध्या। ज० प्र० १७९ । विणिघात-विनिघात-धर्मभ्रंशम् । ठाणा० २४७ ।। विणोए-गुरुसेवागुणात् विनीतः, रोहनामाणगारपुंगवः, विणिघाय-विनिघात-मरणं मृगादिवत् । ठाणा० २९२ । गुणः । भग० ८१ । विनीत:-विशेषेण नीत:-प्रापितः विनिघात:-स्रोतसि प्रतिस्वलनम् । अनु. १६२ । मेरकचित्तानुवर्तनादिभिः श्लाघादिति विनीतः । उत्त विणिच्छओ विनिश्चयः । आव० ५०२ । ४६ । विनीत:-यथेष्टकटकादिप्रकारसम्पादनेन विनीतः विणिच्छय-सारग्रहणम् । उ०मा० गा०४३७ । विनिश्चय:- दश० २६३ । निर्वाहः । बृ० द्वि० २४८ अ । विगतसामान्यानां विणीय-विनीत:-अवाप्तः विनयो येन स । ज्ञाता० २३२। विशेषाणां निश्चयो विनिश्चयः । अधिकश्चय: निश्चयः ।। विनीत:-विनयवान् । उत्त ४४२ । विनीत:-आत्मनि विशे० ९०६ । प्रापितः । प्रश्न. १०७ । विनीत:-अभ्युत्थानादिबाह्यविणिच्छिअ-विगतो निश्चयः विनिश्चयः विशेषेण निश्चयो ! विनयवान् । बृ० प्र० २४६ आ । विनोत:-विशेषता वा। अनु० २६५ । प्रापितः । जीवा० २७५ । विनीत:-बहत्पुरुषविनयकरविच्छिय-नि:-आधिक्येन चयनं चयः अधिकोश्चयो णशोला । जीवा० २७८ । ( ९८०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286